________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली
तृणु (अदने, तनादिगण, परस्मै, लट्)
तृणोति
तृणोषि तृणोमि
तृणुयात्
तृणुयाः
तृणुयाम्
तृणुतः
तृणुथः
तृणुवः
तृणु (अदने, तनादिगण, परस्मै, लोट्)
तृणोतु
तृणु तृणवानि
तृणु (अदने, तनादिगण, परस्मै, लङ्)
अतृणोत् अतृणोः
अतृणवम्
तृणु (अदने, तनादिगण, परस्मै, विधिलिङ्)
तृणुताम्
तृणुतम्
तृणवाव
अत्णुताम्
अतृणुतम्
अतृणुव
तृणुयाताम्
तृणुयातम्
तृणुयाव
तृणु (अदने, तनादिगण, परस्मै, लिट्)
ततर्ण
ततर्णिथ
ततर्ण
ततृणतुः
ततृणथुः
ततृणिव
तृणु (अदने, तनादिगण, परस्मै, लुट् )
तर्णिता
तर्णितासि
तर्णितास्मि
तर्णितारौ
तर्णितास्थः
तर्णितास्वः
तृणु (अदने, तनादिगण, परस्मै, लट्)
तर्णिष्यति
तर्णिष्यसि
तर्णिष्यामि
तर्णिष्यतः
तर्णिष्यथः
तर्णिष्यावः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
तृण्वन्ति
तृणुथ
तृणुमः
तृण्वन्तु
तृणुत
तृणवाम
अतृण्वन्
अतृणुत
अतृणुम
तृणुयुः
तृणुयात
तृणुयाम
ततृणुः
ततृण
ततृणिम
तर्णितार:
तर्णितास्थ
तर्णितास्मः
तर्णिष्यन्ति
तर्णिष्यथ
तर्णिष्यामः
३१७