SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली तृणु (अदने, तनादिगण, परस्मै, लट्) तृणोति तृणोषि तृणोमि तृणुयात् तृणुयाः तृणुयाम् तृणुतः तृणुथः तृणुवः तृणु (अदने, तनादिगण, परस्मै, लोट्) तृणोतु तृणु तृणवानि तृणु (अदने, तनादिगण, परस्मै, लङ्) अतृणोत् अतृणोः अतृणवम् तृणु (अदने, तनादिगण, परस्मै, विधिलिङ्) तृणुताम् तृणुतम् तृणवाव अत्णुताम् अतृणुतम् अतृणुव तृणुयाताम् तृणुयातम् तृणुयाव तृणु (अदने, तनादिगण, परस्मै, लिट्) ततर्ण ततर्णिथ ततर्ण ततृणतुः ततृणथुः ततृणिव तृणु (अदने, तनादिगण, परस्मै, लुट् ) तर्णिता तर्णितासि तर्णितास्मि तर्णितारौ तर्णितास्थः तर्णितास्वः तृणु (अदने, तनादिगण, परस्मै, लट्) तर्णिष्यति तर्णिष्यसि तर्णिष्यामि तर्णिष्यतः तर्णिष्यथः तर्णिष्यावः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only तृण्वन्ति तृणुथ तृणुमः तृण्वन्तु तृणुत तृणवाम अतृण्वन् अतृणुत अतृणुम तृणुयुः तृणुयात तृणुयाम ततृणुः ततृण ततृणिम तर्णितार: तर्णितास्थ तर्णितास्मः तर्णिष्यन्ति तर्णिष्यथ तर्णिष्यामः ३१७
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy