________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततण्डे
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली तडि (ताडने, भ्वादिगण, आत्मने, विधिलिङ्) तण्डेत
तण्डेयाताम् तण्डेरन् तण्डेथाः
तण्डेयाथाम तण्डेध्वम् तण्डेय
तण्डेवहि तण्डे महि तडि (ताडने, भ्वादिगण, आत्मने, लिट्)
ततण्डाते ततण्डिरे ततण्डिषे
ततण्डाथे ततण्डिध्वे ततण्डे
ततण्डिवहे ततण्डिमहे तडि (ताडने, भ्वादिगण, आत्मने, लुट्) तण्डिता तण्डितारौ
तण्डितारः तण्डितासे तण्डितासाथे तण्डिताध्वे तण्डिताहे तण्डितास्वहे
तण्डितास्महे तडि (ताडने, भ्वादिगण, आत्मने, लट्)
तण्डिष्यते तण्डिष्येते तण्डिष्यन्ते तण्डिष्यसे तण्डिष्येथे तण्डिष्यध्वे तण्डिष्ये
तण्डिष्यावहे तण्डिष्यामहे तडि (ताडने, भ्वादिगण, आत्मने, आशीर्लिङ्)
तण्डिषीष्ट तण्डिषीयास्ताम् । तण्डिषीरन् तण्डिषीष्ठाः तण्डिषीयास्थाम तण्डिषीध्वम
तण्डिषीय तण्डिषीवहि तण्डिषीमहि तडि (ताडने, भ्वादिगण, आत्मने, लुङ्)
अतण्डिष्ट अतण्डिषाताम् अतण्डिषत अतण्डिष्ठाः अतण्डिषाथाम् अतण्डिध्वम
अतण्डिषि अतण्डिष्वहि अतण्डिष्महि तडि (ताडने, भ्वादिगण, आत्मने, लुङ्)
अतण्डिष्यत अतण्डिष्येताम् अतण्डिष्यन्त अतण्डिष्यथाः अतण्डिष्येथाम् अतण्डिष्यध्वम अतण्डिष्ये
अतण्डिष्यावहि अतण्डिष्यामहि
For Private and Personal Use Only