________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली तड (आघाते, चुरादिगण, आत्मने, लट्)
ताडयिष्यते ताडयिष्येते ताडयिष्यन्ते ताडयिष्यसे ताडयिष्येथे ताडयिष्यध्वे
ताडयिष्ये ताडयिष्यावहे ताडयिष्यामहे तड (आघाते, चुरादिगण, आत्मने, आशीर्लिङ्)
ताइयिषीष्ट ताडयिषीयास्ताम् ताडयिषीरन ताडयिषीष्ठाः ताडयिषीयास्थाम् ताडयिषीध्वम्
ताडयिषीय ताडयिषीवहि ताडयिषीमहि तड (आघाते, चुरादिगण, आत्मने, लुङ्)
अतीतडत अतीतडेताम् अतीतडन्त अतीतडथाः अतीतडेथाम अतीतडध्वम्
अतीतडे अतीतडावहि अतीतडामहि तड (आघाते, चुरादिगण, आत्मने, लुङ्)
अताडयिष्यत अताडयिष्येताम् अताडयिष्यन्त अताडयिष्यथाः अताडयिष्येथाम अताडयिष्यध्वम
अताडयिष्ये अताडयिष्यावहि अताडयिष्यामहि तडि (ताडने, भ्वादिगण, आत्मने, लट्) तण्डते तण्डेते
तण्डन्ते तण्डसे तण्डेथे
तण्डध्वे तण्डावहे
तण्डामहे तडि (ताडने, भ्वादिगण, आत्मने, लोट्) तण्डताम तण्डेताम्
तण्डन्ताम् तण्डस्व तण्डेथाम
तण्डध्वम् तण्डै तण्डावहै
तण्डामहै तडि (ताडने, भ्वादिगण, आत्मने, लङ्)
अतण्डेताम् अतण्डन्त अतण्डथाः अतण्डेथाम् अतण्डध्वम अतण्डे
अतण्डावहि अतण्डामहि
तण्डे
अतण्डत
For Private and Personal Use Only