________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१२
तक (कृच्छ्रजीवने, भ्वादिगण, परस्मै, लुट् )
तङ्कितारौ
तङ्कितास्थः तङ्कितास्वः
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
तङिकता
तकतासि कितास्मि
तकि (कृच्छ्रजीवने, भ्वादिगण, परस्मै, लट्)
किष्यति
किष्यसि तङ्किष्यामि
तक (कृच्छ्रजीवने, भ्वादिगण, परस्मै, आशीर्लिङ)
तङ्क्यात्
तङ्क्याः
तङ्क्यासम्
तक (कृच्छ्रजीवने, भ्वादिगण, परस्मै, लुङ्)
अतविकष्टाम
अतक्कष्टम्
अतङ्क्किष्व
अतङ्क्किष्यत्
अतङिक्कष्यः अतङ्क्किष्यम्
तङ्किष्यतः
तङ्किष्यथः
तङ्किष्यावः
ताडयतु
ताडय
ताडयनि
तङ्क्यास्ताम्
तङ्क्यास्तम्
तक्यास्व
अतङ्कत् अतङक्की:
अक्षम्
तकि ( कुच्छ्रजीवने, भ्वादिगण, परस्मै, लृङ् )
अतङ्क्किष्यताम्
अतङिक्कष्यतम्
अतक्ष्याव
तड (आघाते, चुरादिगण, परस्मै, लट्)
ताडयति
ताडयसि
ताडयाम
तड (आघाते, चुरादिगण, परस्मै, लोट्)
ताडयतः
ताडयथः
ताडयावः
Acharya Shri Kailassagarsuri Gyanmandir
ताडयताम्
ताडयतम्
ताडयाव
For Private and Personal Use Only
-
तड़िकतार: तङिकतास्थ तङ्कितास्मः
तङ्किष्यन्ति
तडिकष्यथ
तङ्किष्यामः
तङ्क्यासुः
तङ्क्यास्त
तक्यास्म
अतङ्क्किषः अतक्किष्ट
अतङ्क्ष्म
अतङ्क्किष्यन्
अतविकष्यत
अतङ्क्किष्याम
ताडयन्ति
ताडयथ
ताडयामः
ताडयन्तु
ताडयत
ताडयाम