SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३१२ तक (कृच्छ्रजीवने, भ्वादिगण, परस्मै, लुट् ) तङ्कितारौ तङ्कितास्थः तङ्कितास्वः संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली तङिकता तकतासि कितास्मि तकि (कृच्छ्रजीवने, भ्वादिगण, परस्मै, लट्) किष्यति किष्यसि तङ्किष्यामि तक (कृच्छ्रजीवने, भ्वादिगण, परस्मै, आशीर्लिङ) तङ्क्यात् तङ्क्याः तङ्क्यासम् तक (कृच्छ्रजीवने, भ्वादिगण, परस्मै, लुङ्) अतविकष्टाम अतक्कष्टम् अतङ्क्किष्व अतङ्क्किष्यत् अतङिक्कष्यः अतङ्क्किष्यम् तङ्किष्यतः तङ्किष्यथः तङ्किष्यावः ताडयतु ताडय ताडयनि तङ्क्यास्ताम् तङ्क्यास्तम् तक्यास्व अतङ्कत् अतङक्की: अक्षम् तकि ( कुच्छ्रजीवने, भ्वादिगण, परस्मै, लृङ् ) अतङ्क्किष्यताम् अतङिक्कष्यतम् अतक्ष्याव तड (आघाते, चुरादिगण, परस्मै, लट्) ताडयति ताडयसि ताडयाम तड (आघाते, चुरादिगण, परस्मै, लोट्) ताडयतः ताडयथः ताडयावः Acharya Shri Kailassagarsuri Gyanmandir ताडयताम् ताडयतम् ताडयाव For Private and Personal Use Only - तड़िकतार: तङिकतास्थ तङ्कितास्मः तङ्किष्यन्ति तडिकष्यथ तङ्किष्यामः तङ्क्यासुः तङ्क्यास्त तक्यास्म अतङ्क्किषः अतक्किष्ट अतङ्क्ष्म अतङ्क्किष्यन् अतविकष्यत अतङ्क्किष्याम ताडयन्ति ताडयथ ताडयामः ताडयन्तु ताडयत ताडयाम
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy