SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३११ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली तृ (प्लवनतरणयोः, भ्वादिगण, परस्मै, लुङ) अतारीत अतारिष्टाम् अतारिषुः अतारी: अतारिष्टम् अतारिष्ट अतारिषम् अतारिष्व अतारिष्म त (प्लवनतरणयोः, भ्वादिगण, परस्मै, लुङ्) अतरिष्यत् अतरिष्यताम् अतरिष्यन् अतरिष्यः अतरिष्यतम अतरिष्यत अतरिष्यम् अतरिष्याव अतरिष्याम तकि (कृच्छ्रजीवने, भ्वादिगण, परस्मै, लट्) तङ्कति तकतः तङ्कन्ति तङ्कसि तङकथः तङ्कथ तङ्कामि तकावः तङ्कामः तकि (कृच्छ्रजीवने, भ्वादिगण, परस्मै, लोट्) तङ्कतु तङ्कताम् तकन्तु तङ्क तङ्कतम् तङ्कत तङ्कानि तङ्काव तङ्काम तकि (कृच्छ्रजीवने, भ्वादिगण, परस्मै, लङ्) अतङ्कत् अतङ्कताम् अतङ्कन् अतङकः अतङ्कतम् अतङ्कत अतङ्कम् अतड़काव अतङ्काम तकि (कृच्छ्रजीवने, भ्वादिगण, परस्मै, विधिलिङ्) तङ्केत् तङ्केताम् तकेयुः तङ्कः तकेतम् तळेत तकेयम् तङ्केव तकेम तकि (कृच्छ्रजीवने, भ्वादिगण, परस्मै, लिट्) ततक ततकतुः ततकुः ततङ्किथ ततङ्कथुः ततक ततक ततडिकव ततङ्किम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy