________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१३
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली तड (आघाते, चुरादिगण, परस्मै, लङ्)
अताडयत् अताडयताम् अताडयन अताडयः अताडयतम
अताडयत अताडयम्
अताडयाव अताडयाम तड (आघाते, चुरादिगण, परस्मै, विधिलिङ्) ताडयेत
ताडयेताम ताडयेयुः ताडयेः
ताडयेतम् ताडयेत ताडयेयम् ताडयेव
ताडयेम तड (आघाते, चुरादिगण, परस्मै, लिट्)
ताडयाञ्चकार ताडयाञ्चक्रतुः ताडयाञ्चक्रुः ताडयाञ्चकर्थ ताडयाञ्चक्रथुः ताडयाञ्चक्र
ताडयाञ्चकार ताडयाञ्चकृव ताडयाञ्चकम तड (आघाते, चुरादिगण, परस्मै, लुट्)
ताडयिता ताडयितारौ ताडयितारः ताडयितासि ताडयितास्थः ताडयितास्थ
ताडयितास्मि ताडयितास्वः ताडयितास्मः तड (आघाते, चुरादिगण, परस्मै, लट्)
ताडयिष्यति ताडयिष्यतः ताडयिष्यन्ति ताडयिष्यसि ताडयिष्यथः ताडयिष्यथ
ताडयिष्यामि ताडयिष्यावः ताडयिष्यामः तड (आघाते, चुरादिगण, परस्मै, आशीर्लिङ्) ताडयात
ताड्यास्ताम ताड्यासुः ताड़याः
ताड़यास्तम ताड्यास्त ताड्यासम् ताड्यास्त
ताड्यास्म तड (आघाते. चुरादिगण, परस्मै, लुङ्)
अतीतडत अतीतडताम अतीतडन् अतीतडः अतीतडतम् अनीतडत अतीतडम्
अनीतडाव अतीतडाम
For Private and Personal Use Only