________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, परस्मै, लुङ्)
अभार्षीत अभाष्र्टाम अभार्ष: अभार्षी: अभाटम्
अभाट अभार्षम् अभा
अभाह्म डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, परस्मै, लुङ्)
अभरिष्यत् अभरिष्यताम अभरिष्यन अभरिष्यः अभरिष्यतम् अभरिष्यत
अभरिष्यम् अभरिष्याव अभरिष्याम डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, आत्मने, लट्) बिभते बिभ्राते
बिभ्रते बिभषे बिभ्राथे
बिभध्वे बिभ्रे
बिभृवहे बिभृमहे डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, आत्मने, लोट्) बिभृताम् बिभ्राताम्
बिभ्रताम् बिभष्व बिभ्राथाम
बिभध्वम् बिभरै
बिभरावहै बिभरामहै डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, आत्मने, लङ्)
अबिभत अबिभ्राताम् अबिभ्रत अबिभथाः अबिभ्राथाम् अबिभृध्वम् अबिभ्रि
अबिभवहि अबिभृमहि डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, आत्मने, विधिलिङ्) बिभ्रीत बिभ्रीयाताम
बिभ्रीरन् बिभ्रीथाः बिभ्रीयाथाम्
बिभ्रीध्वम् बिभ्रीय बिभ्रीवहि
बिभ्रीमहि डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, आत्मने, लिट) बभ्रे बभ्राते
बभिरे बभिषे
बभ्राथे बभृध्वे बभ्रे
बभृवहे बममहे
For Private and Personal Use Only