________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बिभृयुः
२९० संगणक-जनित व्यावहारिक संस्कृत-धातु- रूपावली डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, परस्मै, लोट)
बिभर्तु बिभृताम् बिभ्रतु बिहि बिभृतम्
बिभृत बिभराणि बिभराव
बिभराम डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, परस्मै, लङ्) अबिभः
अबिभृताम् अबिभरः अबिभः अबिभतम
अबिभृत अबिभरम् ___ अबिभूव अबिभृग डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, परस्मै, विधिलिङ्)
बिभ्यात् बिभ्याताम् बिभयाः बिभ्यातम् बिभ्यात बिभ्याम्
बिभृयाव बिभ्याम डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, परस्मै, लिट्) बभार बभ्रतुः
बभ्रुः बभर्थ बभ्रथुः
बभ्र बभार बभूव
बभम डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, परस्मै, लुट्) भर्ता भर्तारौ
भर्तारः भासि
भर्तास्थः भर्तास्थ भास्मि भर्तास्वः भास्मः डुन (धारणपोषणयोः, जुहोत्यादिगण, परस्मै, लट्) भरिष्यति
भरिष्यतः भरिष्यन्ति भरिष्यसि भरिष्यथ:
भरिष्यथ भरिष्यामि भरिष्यावः भरिष्यामः डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, परस्मै, आशीर्लिङ्)
भ्रियात् भ्रियास्ताम् भ्रियासुः भियाः भ्रियास्तम्
भ्रियास्त भ्रियासम् भ्रियास्व
भ्रियास्म
For Private and Personal Use Only