SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली पेचे पेचिषे पेचे डुपचष् (पाके, भ्वादिगण, आत्मने, पेचाते पेचाथे पेचिवहे डुपचष् (पाके, भ्वादिगण, आत्मने, लुट्) पक्तारौ पक्तासाथे पक्तास्वहे पक्ता पक्तासे पकाहे पक्ष्य पक्ष्य पक्ष्ये पक्षीष्ट पक्षीष्ठाः पक्षीय www.kobatirth.org डुपचष् (पाके, भ्वादिगण, आत्मने, लट्) पक्ष्येते पक्ष्येथे पक्ष्यावहे डुपचष् (पाके, भ्वादिगण, आत्मने, आशीर्लिङ्) पक्षीयास्ताम् पक्षीयास्थाम् पक्षी हि डुपचष् (पार्क, भ्वादिगण, आत्मने, लुङ्) अपक्त अपक्थाः अपक्षि - अपक्ष्यत अपक्ष्यथाः अपक्ष्ये बिभर्ति बिभर्षि बिभर्मि लिट्) Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पेचिरे पेचिध्वे पेचिमहे अपक्षाताम् अपक्षाथाम् अपवह डुपचष् (पाके, भ्वादिगण, आत्मने, लुङ्) अपक्ष्येताम् अपक्ष्येथाम् अपक्ष्यावह डुभृञ् (धारणपोषणयो:, जुहोत्यादिगण, परस्मै, लट्) बिभतः बिभ्रति बिभृथः बिभथ बिभवः बिभृमः पक्तारः पक्ताध्वे पक्तास्महे पक्ष्यन्ते पक्ष्यध्वे पक्ष्यामहे पक्षीरन् पक्षीध्वम पक्षीमहि अपक्षत अपग्ध्वम् अपक्ष्महि अपक्ष्यन्त अपक्ष्यध्वम् अपक्ष्यामहि २८९
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy