________________
Shri Mahavir Jain Aradhana Kendra
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
पेचे
पेचिषे
पेचे
डुपचष् (पाके, भ्वादिगण, आत्मने,
पेचाते
पेचाथे
पेचिवहे
डुपचष् (पाके, भ्वादिगण, आत्मने, लुट्)
पक्तारौ
पक्तासाथे
पक्तास्वहे
पक्ता पक्तासे
पकाहे
पक्ष्य
पक्ष्य
पक्ष्ये
पक्षीष्ट
पक्षीष्ठाः
पक्षीय
www.kobatirth.org
डुपचष् (पाके, भ्वादिगण, आत्मने, लट्)
पक्ष्येते
पक्ष्येथे
पक्ष्यावहे
डुपचष् (पाके, भ्वादिगण, आत्मने, आशीर्लिङ्)
पक्षीयास्ताम् पक्षीयास्थाम् पक्षी हि
डुपचष् (पार्क, भ्वादिगण, आत्मने, लुङ्)
अपक्त
अपक्थाः
अपक्षि
-
अपक्ष्यत
अपक्ष्यथाः
अपक्ष्ये
बिभर्ति
बिभर्षि
बिभर्मि
लिट्)
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
पेचिरे
पेचिध्वे
पेचिमहे
अपक्षाताम्
अपक्षाथाम्
अपवह
डुपचष् (पाके, भ्वादिगण, आत्मने, लुङ्)
अपक्ष्येताम् अपक्ष्येथाम्
अपक्ष्यावह
डुभृञ् (धारणपोषणयो:, जुहोत्यादिगण, परस्मै, लट्)
बिभतः
बिभ्रति
बिभृथः
बिभथ
बिभवः
बिभृमः
पक्तारः
पक्ताध्वे
पक्तास्महे
पक्ष्यन्ते
पक्ष्यध्वे
पक्ष्यामहे
पक्षीरन्
पक्षीध्वम
पक्षीमहि
अपक्षत
अपग्ध्वम्
अपक्ष्महि
अपक्ष्यन्त
अपक्ष्यध्वम्
अपक्ष्यामहि
२८९