________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली डुपचष् (पाके, भ्वादिगण, परस्मै, आशीर्लिङ्) पच्यात्
पच्यास्ताम पच्यासुः पच्याः पच्यास्तम
पच्यास्त पच्यासम् पच्यास्व
पच्यास्म डुपचष् (पाके, भ्वादिगण, परस्मै, लुङ्) अपाक्षीत् अपाक्ताम्
अपाक्षुः अपाक्षीः अपाक्तम
अपाक्त अपाक्षम् अपाक्ष्व
अपाक्ष्म डुपचष् (पाके, भ्वादिगण, परस्मै, लुङ्) अपक्ष्यत् अपक्ष्यताम्
अपक्ष्यन् अपक्ष्यः अपक्ष्यतम्
अपक्ष्यत अपक्ष्यम् अपक्ष्याव
अपक्ष्याम डुपचष् (पाके, भ्वादिगण, आत्मने, लट्) पचते पचेते
पचन्ते पचसे पचेथे
पचध्वे पचे पचावहे
पचामहे डुपचष् (पाके, भ्वादिगण, आत्मने, लोट)
पचेताम्
पचन्ताम् पचस्व पचेथाम्
पचध्वम् पचै पचावहै
पचामहै डुपचष् (पाके, भ्वादिगण, आत्मने, लङ्) अपचत
अपचेताम अपचथाः अपचेथाम
अपचध्वम अपचे अपचावहि
अपचामहि डुपचष् (पाके, भ्वादिगण, आत्मने, विधिलिङ्) पचेत पचेयाताम्
पचेरन् पचेथाः पचेयाथाम् पचेध्वम पचेय पचेवहि
पचेमहि
पचताम्
अपचन्त
For Private and Personal Use Only