________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पचन्ति
पचथः
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली डुपचष् (पाके, भ्वादिगण, परस्मै, लट्) पचति
पचतः पचसि
पचप पचामि पचावः
पचामः डुपचष (पाके, भ्वादिगण, परस्मै, लोट्) पचतु पचताम्
पचन्तु पच पचतम्
पचत पचानि पचाव
पचाम डुपचष् (पाके, भ्वादिगण, परस्मै, लङ्) अपचत् अपचताम्
अपचतन् अपचः अपचतम्
अपचत अपचम् अपचाव
अपचाम डुपचष् (पाके, भ्वादिगण, परस्मै, विधिलिङ्)
पचेताम् पचेयुः पचेः पचेतम्
पचेत पचेयम् पचेव
पचम डुपचष् (पाके, भ्वादिगण, परस्मै, लिट्) पपाच पेचतुः
पेचुः पेचिथ पेचथुः
पेच पपाच पेचिव
पेचिम डुपचष (पाके, भ्वादिगण, परस्मै, लुट) पक्ता पक्तारौ
पक्तारः पक्तासि पक्तास्थः
पक्तास्थ पक्तास्मि पक्तास्वः
पक्तास्मः डुपचष (पाके, भ्वादिगण, परस्मै, लट्)
पक्ष्यतः
पक्ष्यन्ति पक्ष्यसि पक्ष्यथः
पक्ष्यथ पक्ष्यामि पक्ष्याव:
पक्ष्यामः
पचेत
पक्ष्यति
For Private and Personal Use Only