SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९२ भर्ताह संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली डुभञ् (धारणपोषणयोः, जुहोत्यादिगण, आत्मने, लुट्) भर्ता भर्तारौ भर्तारः भर्तासे भर्तासाथे भाध्ये भास्वहे भर्तास्महे डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, आत्मने, लट्) भरिष्यते भरिष्येते भरिष्यन्ते भरिष्यसे भरिष्येथे भरिष्यध्वे भरिष्ये भरिष्यावहे भरिष्यामहे डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, आत्मने, आशीर्लिङ्) भषीष्ट भूषीयास्तान भृषीरन् भृषीष्ठाः भषीयास्थाम भृषीध्वम भूषीय भृषीवहि भृषीमहि डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, आत्मने, लुङ्) अभृत अभृषाताम् अभृषत अभथाः अभृषाथाम् अभृढवम् अभृषि अभृष्वहि अभृष्महि डुभृञ् (धारणपोषणयोः, जुहोत्यादिगण, आत्मने, लुङ्) अभरिष्यत अभरिष्येताम् अभरिष्यन्त अभरिष्यथाः अभरिष्येथाम अभरिष्यध्वम अभरिष्ये अभरिष्यावहि अभरिष्यामहि डुलभष (प्राप्तौ, भ्वादिगण, आत्मने, लट्) लभते लभेते लभन्ते लभसे लभेथे लभध्वे लभे लभावहे लभामहे डुलभष् (प्राप्तौ, भ्वादिगण, आत्मने, लोट्) लभताम् लभेताम् लभन्ताम लभस्व लभेथाम् लभध्वम लभै लभावहै लभामहे For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy