________________
Shri Mahavir Jain Aradhana Kendra
क्रीणीताम् क्रीणीष्व क्रीणै
अक्रीणीत
अक्रीणीथाः अक्रीणि
२८०
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, आत्मने, लोट्)
क्रीणाताम् क्रीणाथस्व क्रीणावहै
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, आत्मने, लङ्)
क्रीणीत
क्रीणीथाः
क्रीणीय
चिक्रिये
चिक्रियिषे
चिक्रिये
www.kobatirth.org
क्रेता क्रेतासे
क्रेताहे
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, आत्मने, विधिलिङ्)
क्रीणीयाताम्
क्रीणीरन् क्रीणीध्वम्
क्रीणीयाथाम् क्रीणीवहि
क्रीणीम
अक्रीणाताम
अक्रीणाथाम् अक्रीणीवहि
क्रेष्यते
क्रेष्यसे
क्रेष्ये
Acharya Shri Kailassagarsuri Gyanmandir
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, आत्मने, लिट्)
चिक्रियाते
चिक्रियाथे
चिक्रियिवहे
क्रेषीष्ट
क्रेषीष्ठाः
क्रेषीय
क्रीणताम् क्रीणीध्वम्
क्रीणामहै
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, आत्मने, लुट्)
क्रेतारौ
क्रेतासाथे
क्रेतास्वहे
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, आत्मने, ऌट्)
ऋष्येते
ऋष्येथे
ऋष्यावहे
अक्रीणत
अक्रीणीध्वम्
अक्रीणीमहि
क्रेषीयास्ताम् क्रेषीयास्थाम् ऋषीवहि
For Private and Personal Use Only
चिक्रियिरे
चिक्रियिध्वे
चिक्रियिमहे
क्रेतारः
क्रेताध्वे
क्रेतास्महे
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, आत्मने आशीर्लिङ्)
"
क्रेष्यन्ते
क्रेष्यध्वे
क्रेष्यामहे
क्रेषीरन् ऋषीढ़वम् क्रेषीमहि