________________
Shri Mahavir Jain Aradhana Kendra
चित्राय
चिक्रियिथ चित्राय
संगणक-जनित व्यावहारिक संस्कृत - धातु रूपावली
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, परस्मै, लिट्)
चिक्रियतुः
चिक्रियथुः चिक्रियिव
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, परस्मै, लुट्)
क्रेतारौ
क्रेतास्थः
क्रेतास्वः
क्रेता
क्रेतासि क्रेतास्मि
क्रेष्यति
क्रेष्यसि
क्रेष्यामि
www.kobatirth.org
क्रीयात् क्रीयाः
क्रीयसम्
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, परस्मै,
क्रेष्यतः
क्रेष्यथः
क्रेष्यावः
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, परस्मै, आशीर्लिङ्)
क्रीयास्ताम् क्रीयास्तम्
क्रीयास्व
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, परस्मै, लुङ्)
अक्रैषीत
अक्रैषीः
अक्रैषम्
अक्रेष्यत् अक्रेष्यः
अक्रेष्यम्
अष्टाम्
अष्टम्
अक्रैष्व
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, परस्मै, लृङ्)
क्रीणीते
क्रीणीषे
क्रीणे
ऌट्)
अक्रेष्यताम
अक्रेष्यतम्
अक्रेष्याव
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, आत्मने,
क्रीणाते
क्रीणाथे
क्रीणीवहे
Acharya Shri Kailassagarsuri Gyanmandir
चिक्रियुः चिक्रिय
चिक्रियिम
For Private and Personal Use Only
क्रेतारः
क्रेतास्थ
क्रेतास्मः
क्रेष्यन्ति
क्रेष्यथ
क्रेष्यामः
क्रीयासुः क्रीयास्त
क्रीयास्म
अक्रैषुः अक्रैष्ट
अत्रैष्म
लट्)
अक्रेष्यन् अक्रेष्यत
अक्रेष्याम
क्रीणते
क्रीणीध्वे
क्रीणीमहे
२७९