________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली डुकृञ् (करणे, तनादिगण, आत्मने, आशीर्लिङ्) कृषीष्ट
कृषीयास्ताम् कृषीरन् कृषीष्ठाः
कृषीयास्थाम् कृषीढ्वम् कृषीय
कृषीवहि कृषीमहि डुकृञ् (करणे, तनादिगण, आत्मने, लुङ्) अकृत अकृषाताम्
अकृषत अकृथाः
अकृषाथाम् अकृढ्वम् अकृषि
अकृष्वहि अकृष्महि डुकृञ् (करणे, तनादिगण, आत्मने, लुङ्)
अकरिष्यत अकरिष्येताम् अकरिष्यन्त अकरिष्यथाः अकरिष्येथाम् अकरिष्यध्वम् अकरिष्ये
अकरिष्यावहि अकरिष्यामहि डुक्रीञ् (द्रव्यविनिमये, व्रयादिगण, परस्मै, लट्) क्रीणाति क्रीणीतः
क्रीणन्ति क्रीणासि क्रीणीथः
क्रीणीथ क्रीणामि क्रीणीवः
क्रीणीमः डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, परस्मै, लोट्) क्रीणातु क्रीणीताम्
क्रीणन्तु क्रीणीहि
क्रीणीतम् क्रीणीत क्रीणानि क्रीणाव
क्रीणाम डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, परस्मै, लङ्)
अक्रीणात् अक्रीणीताम् अक्रीणन् अक्रीणाः अक्रीणीतम् अक्रीणीत
अक्रीणाम् अक्रीणीव अक्रीणीम डुक्रीञ् (द्रव्यविनिमये, क्र्यादिगण, परस्मै, विधिलिङ्)
क्रीणीयात् क्रीणीयाताम् क्रीणीयुः क्रीणीयाः
क्रीणीयातम् क्रीणीयात क्रीणीयाम् क्रीणीयाव क्रीणीयाम
For Private and Personal Use Only