SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८१ ददति दद्मः संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली डुक्रीञ् (द्रव्यविनिमये, ज्यादिगण, आत्मने, लुङ्) अक्रेष्ट अवेषाताम् अक्रेषत अक्रेष्ठाः अकेषाथाम् अकेवम् अक्रेषि अक्रेष्वहि अक्रेष्महि डुक्रीञ् (द्रव्यविनिमये, क्रयादिगण, आत्मने, लुङ्) अक्रेष्यत अक्रेष्येताम् अक्रेष्यन्त अक्रेष्यथाः अक्रेष्येथाम अक्रेष्यध्वम अक्रेष्ये अक्रेष्यावहि अनेष्यामहि डुदाञ् (दाने, जुहोत्यादिगण, परस्मै, लट्) ददाति दत्तः ददासि दत्थः दत्थ ददामि दद्वः डुदाञ् (दाने, जुहोत्यादिगण, परस्मै, लोट) ददातु दत्ताम् ददतु देहि दत्तम् दत्त ददानि ददाव ददाम डुदाञ् (दाने, जुहोत्यादिगण, परस्मै, लङ्) अददात् अदत्ताम् अददुः अददाः अदत्तम् अदत्त अददाम् अदद्व अदद्म डुदाञ् (दाने, जुहोत्यादिगण, परस्मै, विधिलिङ्) दद्यात् दद्याताम् दधुः दद्याः दद्यातम् दद्यात दद्याम् दद्याव दद्याम डुदाञ् (दाने, जुहोत्यादिगण, परस्मै, लिट्) ददौ ददतुः ददुः ददिथ ददौ ददिव ददिम ददथुः दद For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy