________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली टुयाच (याञ्चायाम्, भ्वादिगण, परस्मै, लुङ्) अयाचीत्
अयाचिष्टाम् अयाचिषुः अयाचीः
अयाचिष्टम् अयाचिष्ट अयाचिषम् अयाचिष्व अयाचिष्म टुयाच (याञ्चायाम्, भ्वादिगण, परस्मै, लङ्)
अयाचिष्यत् अयाचिष्यताम् अयाचिष्यन् अयाचिष्यः अयाचिष्यतम् अयाचिष्यत
अयाचिष्यम् अयाचिष्याव अयाचिष्याम टुयाच (याञ्चायाम्, भ्वादिगण, आत्मने, लट्) याचते याचेते
याचन्ते याचसे याचेथे
याचध्वे याचे याचावहे
याचामहे टुयाच (याञ्चायाम, भ्वादिगण, आत्मने, लोट्) याचताम् याचेताम
याचन्ताम् याचस्व याचेथाम्
याचध्वम् याचै याचावहै
याचामहै टुयाच (याञ्चायाम्, भ्वादिगण, आत्मने, लङ्) अयाचत
अयाचेताम् अयाचन्त अयाचथाः अयाचेथाम
अयाचध्वम् अयाचे
अयाचावहि अयाचामहि टुयाच (याञ्चायाम्, भ्वादिगण, आत्मने, विधिलिङ्) याचेत
याचेयाताम् याचेरन् याचेथाः याचेयाथाम्
याचेध्वम याचेय याचेवहि
याचेमहि टुयाच (याञ्चायाम, भ्वादिगण, आत्मने, लिट्) ययाचे ययाचाते
ययाचिरे ययाचिषे ययाचाथे
ययाचिध्ये ययाचे
ययाचिवहे ययाचिमहे
य
पटू)
For Private and Personal Use Only