________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली टुयाच (याञ्चायाम्, भ्वादिगण, आत्मने, लुट्) याचिता याचितारौ
याचितारः याचितासे याचितासाथे याचिताध्वे
याचिताहे याचितास्वहे याचितास्महे टुयाच (याञ्चायाम्, भ्वादिगण, आत्मने, लट्) याचिष्यते याचिष्येते
याचिष्यन्ते याचिष्यसे याचिष्येथे
याचिष्यध्वे याचिष्ये
याचिष्यावहे याचिष्यामहे टुयाच (याञ्चायाम्, भ्वादिगण, आत्मने, आशीर्लिङ्)
याचिषीष्ट याचिषीयास्ताम् याचिषीरन् याचिषीष्ठाः याचिषीयास्थाम् याचिषीध्वम्
याचिषीय याचिषीवहि याचिषीमहि टुयाच (याञ्चायाम्, भ्वादिगण, आत्मने, लुङ्)
अयाचिष्ट अयाचिषाताम् अयाचिषत अयाचिष्ठाः अयाचिषाथाम अयाचिध्वम् अयाचिषि
अयाचिष्वहि अयाचिष्महि टुयाच (याञ्चायाम, भ्वादिगण, आत्मने, लुङ्)
अयाचिष्यत अयाचिष्येताम् अयाचिष्यन्त अयाचिष्यथाः अयाचिष्येथाम
अयाचिष्यध्वम् अयाचिष्ये अयाचिष्यावहि अयाचिष्यामहि टुवेप (कम्पने, भ्वादिगण, आत्मने, लट्) वेपते वेपेते
वेपन्ते वेपसे वेपेथे
वेपध्वे वेपावहे
वेपामहे टुवेप (कम्पने, भ्वादिगण, आत्मने, लोट्) वेपताम्
वेपेताम् वेपस्व वेपेथाम्
वेपध्वम् वेपै वेपावहै
वेपामहै
वेपे
वेपन्ताम्
For Private and Personal Use Only