________________
Shri Mahavir Jain Aradhana Kendra
याचतु
याच याचानि
.२७०
टुयाच् (याञ्चायाम्, भ्वादिगण, परस्मै, लोट्)
www.kobatirth.org
ययाच ययाचिथ
ययाच
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
टुयाच् (याञ्चायाम्, भ्वादिगण, परस्मै, लङ्)
अयाचताम्
अयाचतम्
अयाचाव
याच्यात्
याच्याः
याच्यासम्
याचताम्
याचतम्
याचाव
अयाचत्
अयाचः
अयाचम्
टुयाच् (याञ्चायाम्, भ्वादिगण, परस्मै, विधिलिङ्)
याचेताम्
याचेत् याचेः याचेयम्
याचे म् याचेव
टुयाच् (याञ्चायाम्, भ्वादिगण, परस्मै, लिट्)
ययाचतुः
ययाचथुः
ययाचिव
टुयाच् (याञ्चायाम्, भ्वादिगण, परस्मै,
याचिता
याचित
याचितास्थः
याचितासि याचितास्मि
याचितास्वः
टुयाच् (याञ्चायाम्, भ्वादिगण, परस्मै,
याचिष्यति
याचिष्यतः
याचिष्यसि
याचिष्यथः
याचिष्यामि
याचिष्यावः
टुयाच् (याञ्चायाम्, भ्वादिगण, परस्मै, आशीर्लिङ)
याच्यास्ताम्
याच्यास्तम्
याच्यास्व
लुट्)
Acharya Shri Kailassagarsuri Gyanmandir
ऌट्)
For Private and Personal Use Only
-
याचन्तु याचत
याचाम
अयाचन्
अयाचत
अयाचाम
याचेयुः याचेत
याचेम
ययाचुः
ययाच
ययाचिम
याचितारः याचितास्थ
याचितास्मः
याचिष्यन्ति याचिष्यथ
याचिष्यामः
याच्यासुः याच्यास्त
याच्यास्म