________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली टुनदि (समृद्धौ, भ्वादिगण, परस्मै, लिट) ननन्द ननन्दतुः
ननन्दुः ननन्दिथ ननन्दथुः
ननन्द ननन्द ननन्दिव
ननन्दिम टुनदि (समृद्धौ, भ्वादिगण, परस्मै, लुट्) नन्दिता नन्दितारौ
नन्दितारः नन्दितासि
नन्दितास्थः नन्दितास्थ नन्दितास्मि नन्दितास्वः नन्दितास्मः टुनदि (समृद्धौ, भ्वादिगण, परस्मै, लट्)
नन्दिष्यति नन्दिष्यतः नन्दिष्यन्ति नन्दिष्यसि नन्दिष्यथः नन्दिष्यथ
नन्दिष्यामि नन्दिष्यावः नन्दिष्यामः टुनदि (समृद्धौ, भ्वादिगण, परस्मै, आशीर्लिङ्) नन्द्यात्
नन्द्यास्ताम् नन्द्याः नन्द्यास्तम्
नन्दयास्त नन्दयासम् नन्दयास्व
नन्दयास्म टुनदि (समृद्धौ, भ्वादिगण, परस्मै, लुङ्) अनन्दीत्
अनन्दिष्टाम् अनन्दिषुः अनन्दीः
अनन्दिष्टम् अनन्दिष्ट अनन्दिषम् अनन्दिष्व
अनन्दिष्म टुनदि (समृद्धौ, भ्वादिगण, परस्मै, लङ्)
अनन्दिष्यत् अनन्दिष्यताम् अनन्दिष्यन् अनन्दिष्यः अनन्दिष्यतम् अनर्दिष्यत
अनन्दिष्यम् अनन्दिष्याव अनन्दिष्याम टुयाच (याञ्चायाम्, भ्वादिगण, परस्मै, लट्) याचति याचतः
याचन्ति याचसि याचथः
याचथ याचामि याचावः
याचामः
नन्द्यासुः
For Private and Personal Use Only