SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ M Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली टकि (बन्धने, चुरादिगण, आत्मने, आशीर्लिङ्) टङ्कयिषीष्ट टङ्कयिषीयास्ताम् टङ्कयिषीरन् टकयिषीष्ठाः टङ्कयिषीयास्थाम टकयिषीध्वम टङ्कयिषीय टङ्कयिषीवहि टङ्कयिषीमहि टकि (बन्धने, चुरादिगण, आत्मने, लुङ्) अटटङ्कत अटटङ्केताम् अटटङ्कन्त अटटङ्कथाः अटटकेथाम् अटटङ्कध्वम् अटटङ्के अटटङ्कावहि अटटङ्कामहिं टकि (बन्धने, चुरादिगण, आत्मने, लुङ्) अटङ्कयिष्यत अटङ्कयिष्येताम् अटङकयिष्यन्त अटङ्कयिष्यथाः अटङ्कयिष्येथाम् अटङ्कयिष्यध्वम् अटङ्कयिष्ये अटङ्कयिष्यावहिं अटकयिष्यामहि टुनदि (समृद्धौ, भ्वादिगण, परस्मै, लट्) नन्दति नन्दतः नन्दन्ति नन्दसि नन्दथः नन्दथ नन्दामि नन्दावः नन्दामः टुनदि (समृद्धौ, भ्वादिगण, परस्मै, लोट्) नन्दतु नन्दताम् नन्दन्तु नन्द नन्दतम् नन्दत नन्दानि नन्दाव नन्दाम टुनदि (समृद्धौ, भ्वादिगण, परस्मै, लङ्) अनन्दत अनन्दताम अनन्थन् अनन्दः अनन्दतम् अनन्दत अनन्दम् अनन्दाव अनन्दाम टुनदि (समृद्धौ, भ्वादिगण, परस्मै, विधिलिङ्) नन्देत् नन्देताम नन्देयुः नन्देः नन्दतम नन्देत नन्देयम् नन्देव नन्देम ill ill ri ki filim For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy