________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली २६७ टकि (बन्धने, चुरादिगण, आत्मने, लट्) टङ्कयते टकयेते
टङ्कयन्ते टङ्कयसे टकयेथे
टङ्कयध्वे टङ्कये टङ्कयावहे टङ्कयामहे टकि (बन्धने, चुरादिगण, आत्मने, लोट्)
टङ्कयताम् टङ्कयेताम् टकयन्ताम् टङ्कयस्व टङ्कयेथाम् टकयध्वम् टकयै
टङ्कयावहै टङ्कयामहै टकि (बन्धने, चुरादिगण, आत्मने, लङ्)
अटङ्कयत अटङ्कयेताम् अटङ्कयन्त अटकयथाः अटङ्कयेथाम् अटकयध्वम्
अटङ्कये अटङ्कयावहि अटङ्कयामहि टकि (बन्धने, चुरादिगण, आत्मने, विधिलिङ्)
टङ्कयेत टङ्कयेयाताम् टङ्कयेरन् टङ्कयेथाः टङ्कयेयाथाम् टङ्कयेध्वम्
टङ्कयेय टङ्कयेवहि टङ्कयेमहि टकि (बन्धने, चुरादिगण, आत्मने, लिट्)
टङ्कयाञ्चक्रे टङ्कयाञ्चक्राते टङ्कयाञ्चक्रिरे टङकयाञ्चकृषे टकयाञ्चकाथे टकयाञ्चकृढ़वे
टङ्कयाञ्चक्रे टङ्कयाञ्चकृवहे टङ्कयाञ्चकृमहे टकि (बन्धने, चुरादिगण, आत्मने, लुट्)
टकयिता टङ्कयितारौ टङ्कयितारः टङ्कयितासे टङ्कयितासाथे टङ्कयिताध्वे
टङ्कयिताहे टङ्कयितास्वहे टङ्कयितास्महे टकि (बन्धने, चुरादिगण, आत्मने, लट्) टङ्कयिष्यते टङ्कयिष्येते
टङ्कयिष्यन्ते टङ्कयिष्यसे टङ्कयिष्येथे टङ्कयिष्यध्वे टङ्कयिष्ये
टङ्कयिष्यावहे टङ्कयिष्यामहे
For Private and Personal Use Only