________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६ __ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली टकि (बन्धने, चुरादिगण, परस्मै, विधिलिङ्)
टङ्कयेत् टङ्कयेताम् टङ्कयेयुः टङ्कयेः टङ्कयेतम् टङ्कयेत
टङ्कयेयम् टङ्कयेव टङ्कयेम टकि (बन्धने, चुरादिगण, परस्मै, लिट)
टङ्कयाञ्चकार टङ्कयाञ्चक्रतुः । टङ्कयाञ्चकर्थ टङ्कयाञ्चक्रथुः टङ्कयाञ्चक्र
टङ्कयाञ्चकार टङ्कयाञ्चकृव टङ्कयाञ्चकृम टकि (बन्धने, चुरादिगण, परस्मै, लुट्)
टङ्कयिता टङ्कयितारौ टङकयितारः टकयितासि टङ्कयितास्थः । टकयितास्थ
टङ्कयितास्मि टङ्कयितास्वः टङ्कयितास्मः टकि (बन्धने, चुरादिगण, परस्मै, लट्)
टङ्कयिष्यति टङ्कयिष्यतः टङ्कयिष्यन्ति टङ्कयिष्यसि टङ्कयिष्यथः टङ्कयिष्यथ
टङ्कयिष्यामि टङ्कयिष्यावः टङ्कयिष्यामः टकि (बन्धने, चुरादिगण, परस्मै, आशीर्लिङ्)
टक्यात् टक्यास्ताम् टक्यासुः टक्याः टक्यास्तम् टक्यास्त
टक्यासम् टक्यास्व टङ्क्यास्म टकि (बन्धने, चुरादिगण, परस्मै, लुङ्)
अटटङ्कत् अटटङ्कताम् अटटकन अटटङ्कः
अटटकतम् अटटङ्कत. अटटङ्कम् अटटङ्काव अटटङ्काम टकि (बन्धने, चुरादिगण, परस्मै, लङ्)
अटङ्कयिष्यत् अटकयिष्यताम अटकयिष्यन अटङ्कयिष्यः अटङ्कयिष्यतम् अटङ्कयिष्यत अटङ्कयिष्यम् अटङ्कयिष्याव अटङ्कयिष्याम
For Private and Personal Use Only