SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६५ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली जिष्वप् (शये, अदादिगण, परस्मै, लट्) स्वप्स्यति स्वप्स्यतः स्वपस्यन्ति स्वप्स्यसि स्वपस्यथः स्वप्स्यथ स्वप्स्यामि स्वप्स्यावः स्वप्स्यामः जिष्वप् (शये, अदादिगण, परस्मै, आशीर्लिङ्) सुप्यात् सुप्यास्ताम् सुप्यासुः सुप्याः सुप्यास्तम् सुप्यास्त सुप्यासम् सुप्यास्व सुप्यास्म जिष्वप्. (शये, अदादिगण, परस्मै, लुङ्) अस्वाप्सीत् अस्वाप्ताम् अस्वाप्सुः अस्वाप्सीः अस्वाप्तम् अस्वाप्त अस्वाप्सम् अस्वाप्स्व अस्वाप्स्म निष्वप् (शये, अदादिगण, परस्मै, लुङ्) अस्वप्स्यत् अस्वप्स्यताम् अस्वप्स्यन् अस्वप्स्यः अस्वप्स्यतम् अस्वप्स्यत अस्वप्स्यम् अस्वप्स्याव टकि (बन्धने, चुरादिगण, परस्मै, लट्) टङ्कयति टङ्कयतः टङ्कयन्ति टङ्कयसि टङ्कयथः टकयथ टङ्कयामि टङ्कयावः टङ्कयामः टकि (बन्धने, चुरादिगण, परस्मै, लोट) टङ्कयतु टकयताम टङ्कयन्तु टकय टङ्कयतम् टकयत टङ्कयानि टङ्कयाव टङ्कयाम टकि (बन्धने, चुरादिगण, परस्मै, लङ्) अटङ्कयत् अटङ्कयताम् अटङ्कयन् अटङ्कयः अटङ्कयतम् अटङकयत अटङ्कयम् अटङ्कयाव अटकयाम अस्वप्स्याम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy