________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५५
जासाय
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली जसु (ताडने, चुरादिगण, आत्मने, लट्)
जासयिष्यते जासयिष्येते जासयिष्यन्ते जासयिष्यसे जासयिष्येथे जासयिष्यध्वे
जासयिष्ये जासयिष्यावहे जासयिष्यामहे जसु (ताडने, चुरादिगण, आत्मने, आशीर्लिङ्)
जासयिषीष्ट जासयिषीयास्ताम् जासयिषीरन जासयिषीष्ठाः जासयिषीयास्थाम् जासयिषीध्वम्
जासयिषीय जासयिषीवहि जासयिषीमहि जसु (ताडने, चुरादिगण, आत्मने, लुङ्)
अजीजसत अजीजसेताम् अजीजसन्त अजीजसथाः अजीजसेथाम अजीजसध्वम्
अजीजसे अजीजसावहि अजीजसामहि जसु (ताडने, चुरादिगण, आत्मने, लुङ्)
अजासयिष्यत अजासयिष्येताम अजासयिष्यन्त अजासयिष्यथाः अजासयिष्येथाम् अजासयिष्यध्वम्
अजासयिष्ये अजासयिष्यावहि अजासयिष्यामहि जागृ (निद्रक्षये, अदादिगण, परस्मै, लट्) जागर्ति जागृतः
जाग्रति जागर्षि जागृथः
जागृथ जागर्मि जागृवः
जागृमः जागृ (निद्रक्षये, अदादिगण, परस्मै, लोट्) जागर्त जागृताम्
जाग्रन्तु जागहि जागृतम्
जागत जागराणि जागराव
जागराम जागृ (निद्रक्षये, अदादिगण, परस्मै, लङ्) अजागत् अजागृताम्
अजागरुः अजागः अजागृतम्
अजागृत अजागरम् अजागृव
अजागृम
For Private and Personal Use Only