________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५४
जसु (ताडने, चुरादिगण, परस्मै, लृङ् )
अजासयिष्यताम् अजासयिष्यतम् अजासयिष्याव
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
अजासयिष्यत् अजासयिष्यः
अजासयिष्यम्
जसु (ताडने, चुरादिगण, आत्मने, लट्)
जासयेते
जास जायसे
जासयेथे
स
जासाव
जसु (ताडने, चुरादिगण, आत्मने, लोट्)
जासयताम्
जासयेताम् जासयेथस्व
जासयस्व
जास
जासयावहै
जसु (ताडने, चुरादिगण, आत्मने, लङ्)
अजासयेताम् अजासयेथाम्
अजासयावहि
अजासयत
अजासयथाः अजास
जसु (ताडने, चुरादिगण, आत्मने, विधिलिङ्)
जासयेत
जासयेथाः जासयेय
जासयेयाताम
जासयेयाथाम् जासयेवहि
जसु (ताडने, चुरादिगण, आत्मने, लिट् )
जासयाञ्चक्रे
जासयाञ्चकृषे जासयाञ्चक्रे
जासयाञ्चक्राते
जासयाञ्चक्राथे
जासयाञ्चकृवहे
जसु (ताडने, चुरादिगण, आत्मने, लुट् )
जासयिता
जासयिता
जासयिताहे
जासयितारौ जासयितासाथे जासयितास्वहे
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अजासयिष्यन अजासयिष्यत अजासयिष्याम
जासयन्ते
जासयध्वे
जासयाम
जासयन्ताम्
जासयध्वम् जासयामहै
अजासयन्त
अजासयध्वम् अजासयामहि
जासयेरन् जायेध्वम्
जासये महि
जासयाञ्चक्रिरे जासयाञ्चकृढ़वे जासयाञ्चकमहे
जासयितारः
जासयिताध्वे जासयितास्महे