SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५४ जसु (ताडने, चुरादिगण, परस्मै, लृङ् ) अजासयिष्यताम् अजासयिष्यतम् अजासयिष्याव संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली अजासयिष्यत् अजासयिष्यः अजासयिष्यम् जसु (ताडने, चुरादिगण, आत्मने, लट्) जासयेते जास जायसे जासयेथे स जासाव जसु (ताडने, चुरादिगण, आत्मने, लोट्) जासयताम् जासयेताम् जासयेथस्व जासयस्व जास जासयावहै जसु (ताडने, चुरादिगण, आत्मने, लङ्) अजासयेताम् अजासयेथाम् अजासयावहि अजासयत अजासयथाः अजास जसु (ताडने, चुरादिगण, आत्मने, विधिलिङ्) जासयेत जासयेथाः जासयेय जासयेयाताम जासयेयाथाम् जासयेवहि जसु (ताडने, चुरादिगण, आत्मने, लिट् ) जासयाञ्चक्रे जासयाञ्चकृषे जासयाञ्चक्रे जासयाञ्चक्राते जासयाञ्चक्राथे जासयाञ्चकृवहे जसु (ताडने, चुरादिगण, आत्मने, लुट् ) जासयिता जासयिता जासयिताहे जासयितारौ जासयितासाथे जासयितास्वहे Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अजासयिष्यन अजासयिष्यत अजासयिष्याम जासयन्ते जासयध्वे जासयाम जासयन्ताम् जासयध्वम् जासयामहै अजासयन्त अजासयध्वम् अजासयामहि जासयेरन् जायेध्वम् जासये महि जासयाञ्चक्रिरे जासयाञ्चकृढ़वे जासयाञ्चकमहे जासयितारः जासयिताध्वे जासयितास्महे
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy