________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५३
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली जसु (ताडने, चुरादिगण, परस्मै, लङ्)
अजासयत् अजासयताम् अजासयन् अजासयः अजासयतम्
अजासयत अजासयम् अजासयाव अजासयाम जसु (ताडने, चुरादिगण, परस्मै, विधिलिङ्)
जासयेत् जासयेताम् जासयेयुः जासयेः जासयेतम
जासयेत जासयेयम् जासयेव जासयेम जसु (ताडने, चुरादिगण, परस्मै, लिट)
जासयाञ्चकार जासयाञ्चक्रतुः जासयाञ्चक्रुः जासयाञ्चकर्थ जासयाञ्चक्रथुः जासयाञ्चक्र
जासयाञ्चकार जासयाञ्चकृव जासयाञ्चकृम जसु (ताडने, चुरादिगण, परस्मै, लुट)
जासयिता जासयितारौ जासयितारः जासयितासि जासयितास्थः जासयितास्थ
जासयितास्मि जासयितास्वः जासयितास्मः जसु (ताडने, चुरादिगण, परस्मै, लट्)
जासयिष्यति जासयिष्यतः जासयिष्यन्ति जासयिष्यसि जासयिष्यथः जासयिष्यथ
जासयिष्यामि जासयिष्यावः जासयिष्यामः जसु (ताडने, चुरादिगण, परस्मै, आशीर्लिङ्) जास्यात जास्यास्ताम
जास्यासुः जास्याः जास्यास्तम्
जास्यास्त जास्यास्म् जास्यास्व
जास्यास्म जसु (ताडने, चुरादिगण, परस्मै, लुङ्)
अजीजसत् अजीजसताम् अजीजसतन् अजीजसः अजीजसतम् अजीजसत अजीजसम् अजीजसाव अजीजसावम
For Private and Personal Use Only