________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली जष (वयोहानौ, दिवादिगण, परस्मै, लुट्) जरिता जरितारौ
जरितारः जरितासि जरितास्थः
जरितास्थ जरितास्मि जरितास्वः
जरितास्मः जष (वयोहानौ, दिवादिगण, परस्मै, लट्) जरिष्यति जरिष्यतः
जरिष्यन्ति जरिष्यसि जरिष्यथः
जरिष्यथ जरिष्यामि जरिष्यावः जरिष्यामः जृष (वयोहानौ, दिवादिगण, परस्मै, आशीर्लिङ्) जीर्यात
जीर्यास्ताम् जीर्यासुः जीर्याः
जीर्यास्तम् जीर्यास्त जीर्यासम् जीर्यास्व जीर्यास्म जृष (वयोहानौ, दिवादिगण, परस्मै, लुङ्) अजरत् अजरताम्
अजरन् अजरः अजरतम्
अजरत अजरम् अजराव
अजराम जृष (वयोहानौ, दिवादिगण, परस्मै, लङ्)
अजरिष्यत अजरिष्यताम् अजरिष्यन् अजरिष्यः अजरिष्यतम् अजरिष्यत अजरिष्यम् अजरिष्याव
अजरिष्याम जसु (ताडने, चुरादिगण, परस्मै, लट्) जासयति जासयतः
जासयन्ति जासयसि जासयथः
जासयथ जासयामि जासयावः
जासयामः जसु (ताडने, चुरादिगण, परस्मै, लोट) जासयतु जासयताम्
जासयन्तु जासय जासयतम्
जासयत जासयानि जासयाव
जासयाम
For Private and Personal Use Only