SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली जष (वयोहानौ, दिवादिगण, परस्मै, लुट्) जरिता जरितारौ जरितारः जरितासि जरितास्थः जरितास्थ जरितास्मि जरितास्वः जरितास्मः जष (वयोहानौ, दिवादिगण, परस्मै, लट्) जरिष्यति जरिष्यतः जरिष्यन्ति जरिष्यसि जरिष्यथः जरिष्यथ जरिष्यामि जरिष्यावः जरिष्यामः जृष (वयोहानौ, दिवादिगण, परस्मै, आशीर्लिङ्) जीर्यात जीर्यास्ताम् जीर्यासुः जीर्याः जीर्यास्तम् जीर्यास्त जीर्यासम् जीर्यास्व जीर्यास्म जृष (वयोहानौ, दिवादिगण, परस्मै, लुङ्) अजरत् अजरताम् अजरन् अजरः अजरतम् अजरत अजरम् अजराव अजराम जृष (वयोहानौ, दिवादिगण, परस्मै, लङ्) अजरिष्यत अजरिष्यताम् अजरिष्यन् अजरिष्यः अजरिष्यतम् अजरिष्यत अजरिष्यम् अजरिष्याव अजरिष्याम जसु (ताडने, चुरादिगण, परस्मै, लट्) जासयति जासयतः जासयन्ति जासयसि जासयथः जासयथ जासयामि जासयावः जासयामः जसु (ताडने, चुरादिगण, परस्मै, लोट) जासयतु जासयताम् जासयन्तु जासय जासयतम् जासयत जासयानि जासयाव जासयाम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy