________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जागरिता
२५६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली जागृ (निद्रक्षये, अदादिगण, परस्मै, विधिलिङ्) जागृयात् जागृयाताम्
जागृयुः जागृयाः जागृयातम्
जागृयात जागृयाम् जागृयाव
जागृयाम जागृ (निद्रक्षये, अदादिगण, परस्मै, लिट्) जजागार जजागरतुः
जजागरुः जजागरिथ जजगरथुः
जजागर जजागार
जजागरिव जजागरिम जाग (निद्रक्षये, अदादिगण, परस्मै, लुट्) जागरिता
जागरितारौ जागरितारः जागरितासि जागरितास्थः जागरितास्थ
जागरितास्मि जागरितास्वः जागरितास्मः जागृ (निद्रक्षये, अदादिगण, परस्मै, लट्)
जागरिष्यति जागरिष्यतः जागरिष्यन्ति जागरिष्यसि जागरिष्यथः जागरिष्यथ
जागरिष्यामि जागरिष्यावः जागरिष्यामः जागृ (निद्रक्षये, अदादिगण, परस्मै, आशीर्लिङ्)
जागर्यात् जागर्यास्ताम् जागर्यासुः जागर्याः
जागर्यास्तम् जागर्यास्त जागर्यासम् जागर्यास्व
जागयोस्म जागृ (निद्रक्षये, अदादिगण, परस्मै, लुङ्) अजागरीत् अजागरिष्टाम्
अजागरिषः अजागरी:
अजागरिष्टम अजागरिष्ट .. अजागरिषम् अजागरिष्व
अजागरिष्म जागृ (निद्रक्षये, अदादिगण, परस्मै, लू)
अजागरिष्यत् अजागरिष्यताम् अजागरिष्यन् अजागरिष्यः अजागरिष्यतम् अजागरिष्यत अजागरिष्यम् अजागरिष्याव अजागरिष्याम
For Private and Personal Use Only