________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाप्याः
२४२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ज्ञा (नियोगे, चुरादिगण, परस्मै, लुट्)
ज्ञापयिता ज्ञापयितारौ ज्ञापयितारः ज्ञापयितासि ज्ञापयितास्थः ज्ञापयितास्थ
ज्ञापयितास्मि ज्ञापयितास्वः ज्ञापयितास्मः ज्ञा (नियोगे, चुरादिगण, परस्मै, लट्)
ज्ञापयिष्यति ज्ञापयिष्यतः ज्ञापयिष्यन्ति ज्ञापयिष्यसि ज्ञापयिष्यथ: ज्ञापयिष्यथ
ज्ञापयिष्यामि ज्ञापयिष्यावः ज्ञापयिष्यामः ज्ञा (नियोगे, चुरादिगण, परस्मै, आशीर्लिङ्) ज्ञाप्यात् ज्ञाप्यास्ताम्
ज्ञाप्यासुः ज्ञाप्यास्तम्
ज्ञाप्यास्त ज्ञाप्यासम् ज्ञाप्यास्व
ज्ञाप्यास्म ज्ञा (नियोगे, चुरादिगण, परस्मै, लुङ्)
अजिज्ञापत् अजिज्ञापताम् अजिज्ञापन् अजिज्ञापः अजिज्ञापतम् अजिज्ञापत
अजिज्ञापम् अजिज्ञापाव अजिज्ञापाम ज्ञा (नियोगे, चुरादिगण, परस्मै, लुङ्)
अज्ञापयिष्यत् अज्ञापयिष्यताम् अज्ञापयिष्यन् अज्ञापयिष्यः अज्ञापयिष्यतम् अज्ञापयिष्यत
अज्ञापयिष्यम् अज्ञापयिष्याव अज्ञापयिष्याम ज्ञा (नियोगे, चुरादिगण, आत्मने, लट्) ज्ञापयते
ज्ञापयन्ते ज्ञापयसे ज्ञापयेथे
ज्ञापयध्वे ज्ञापयावहे
ज्ञापयामहे ज्ञा (नियोगे, चुरादिगण, आत्मने, लोट्)
ज्ञापयताम् ज्ञापयेताम् ज्ञापयन्ताम् ज्ञापयस्व
ज्ञापयेथस्व ज्ञापयध्वम् ज्ञापयै
ज्ञापयावहै ज्ञापयामहै
ज्ञापयेते
ज्ञापये
For Private and Personal Use Only