________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली २४३ ज्ञा (नियोगे, चुरादिगण, आत्मने, लङ्)
अज्ञापयत अज्ञापयेताम् अज्ञापयन्त अज्ञापयथाः अज्ञापयेथाम् अज्ञापयध्वम अज्ञापये
अज्ञापयावहि अज्ञापयामहि ज्ञा (नियोगें, चुरादिगण, आत्मने, विधिलिङ्)
ज्ञापयेत ज्ञापयेयाताम् ज्ञापयेरन् ज्ञापयेथाः ज्ञापयेयाथाम् ज्ञापयेध्वम्
ज्ञापयेय ज्ञापयेवहि ज्ञापयेमहि ज्ञा (नियोगे, चुरादिगण, आत्मने, लिट्) ज्ञापयाञ्चक्रे ज्ञापयाञ्चक्राते
ज्ञापयाञ्चक्रिरे ज्ञापयाञ्चकृषे ज्ञापयाञ्चक्राथे ज्ञापयाञ्चकृढ़वे
ज्ञापयाञ्चक्रे ज्ञापयाञ्चकृवहे ज्ञापयाञ्चक महे ज्ञा (नियोगे, चुरादिगण, आत्मने, लुट)
ज्ञापयिता ज्ञापयितारौ ज्ञापयितारः ज्ञापयितासे ज्ञापयितासाथे ज्ञापयिताध्ये
ज्ञापयिताहे ज्ञापयितास्वहे ज्ञापयितास्महे ज्ञा (नियोगे, चुरादिगण, आत्मने, लट्)
ज्ञापयिष्यते ज्ञापयिष्येते ज्ञापयिष्यसे ज्ञापयिष्येथे ज्ञापयिष्यध्वे
ज्ञापयिष्ये ज्ञापयिष्यावहे ज्ञापयिष्यामहे ज्ञा (नियोगे, चुरादिगण, आत्मने, आशीर्लिङ्)
ज्ञापयिषीष्ट ज्ञापयिषीयास्ताम् ज्ञापयिषीरन् ज्ञापयिषीष्ठाः ज्ञापयिषीयास्थाम् ज्ञापयिषीध्वम्
ज्ञापयिषीय ज्ञापयिषीवहि ज्ञापयिषीमहि ज्ञा (नियोगे, चुरादिगण, आत्मने, लुङ्)
अजिज्ञापत अजिज्ञापेताम् अजिज्ञापन्त अजिज्ञापथाः अजिज्ञापेथाम अजिज्ञापध्वम् अजिज्ञापे अजिज्ञापावहि अजिज्ञापामहि
ज्ञापयिष्यन्ते
For Private and Personal Use Only