________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ज्ञा (अवबोधने, क्र्यादिगण, परस्मै, लुङ्)
अज्ञासीत् अज्ञासिष्टाम् अज्ञासिषुः अज्ञासीः
अज्ञासिष्टम् अज्ञासिष्ट अज्ञासिषम् अज्ञासिष्व अज्ञासिष्म ज्ञा (अवबोधने, क्रयादिगण, परस्मै, लङ्) अज्ञास्यत् अज्ञास्यताम्
अज्ञास्यन् अज्ञास्यः अज्ञास्यतम्
अज्ञास्यत अज्ञास्यम् अज्ञास्याव
अज्ञास्याम ज्ञा (नियोगे, चुरादिगण, परस्मै, लट्) ज्ञापयति ज्ञापयतः
ज्ञापयन्ति ज्ञापयसि ज्ञापयथः
ज्ञापयथ ज्ञापयामि ज्ञापयावः
ज्ञापयामः ज्ञा (नियोगे, चुरादिगण, परस्मै, लोट्) ज्ञापयतु
ज्ञापयताम् ज्ञापयन्तु ज्ञापय ज्ञापयतम
ज्ञापयत ज्ञापयानि ज्ञापयाव
ज्ञापयाम ज्ञा (नियोगे, चुरादिगण, परस्मै, लङ्) अज्ञापयत्
अज्ञापयताम् अज्ञापयन अज्ञापयः अज्ञापयतम
अज्ञापयत अज्ञापयम् अज्ञापयाव
अज्ञापयाम ज्ञा (नियोगे, चुरादिगण, परस्मै, विधिलिङ्) ज्ञापयेत्
ज्ञापयेताम् ज्ञापयेयुः ज्ञापये: ज्ञापयेतम
ज्ञापयेत ज्ञापयेयम् ज्ञापयेव
ज्ञापयेम ज्ञा (नियोगे, चुरादिगण, परस्मै, लिट्)
ज्ञापयाञ्चकार ज्ञापयाञ्चक्रतुः ज्ञापयाञ्चक्रुः ज्ञापयाञ्चकर्थ ज्ञापयाञ्चक्रथुः ज्ञापयाञ्चक्र ज्ञापयाञ्चकार ज्ञापयाञ्चकृव ज्ञापयाञ्चकृम
For Private and Personal Use Only