________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अय (गतो, भ्वादिगण, आत्मने, लुङ्) आयिष्ट
आयिषाताम् आयिषत आयिष्ठाः
आयिषाथाम् आयिध्वम् आयिषि आविष्वहि आयिष्महि अय (गतौ, भ्वादिगण, आत्मने, लुङ्)
आयिष्यत आयिष्येताम् आयिष्यन्त आयिष्यथाः आयिष्येथाम आयिष्यध्वम
आयिष्ये आयिष्यावहि आयिष्यामहि अर्च (पूजायाम, भ्वादिगण, परस्मै, लट्) अर्चति अर्चतः
अर्चन्ति अर्चसि अर्चथः
अर्चथ अर्चामि अर्चावः
अचामः अर्च (पूजायाम, भ्वादिगण, परस्मै, लोट्) अर्चत
अर्चताम् अर्चन्तु अर्चतम्
अर्चत अर्गानि अर्चाव
अर्चाम अर्च (पूजायाम्, भ्वादिगण, परस्मै, लङ्) आर्चत
आर्चताम् आर्चः आर्चतम्
आर्चत आचम्
आर्चाव आर्चाम अर्च (पूजायाम्, भ्वादिगण, परस्मै, विधिलिङ्) अर्चेत् अर्चेताम
अर्चेयः अर्चेः अर्चेतम्
अर्चेत अर्चेयम् अर्चेव
अर्चेम अर्च (पूजायाम, भ्वादिगण, परस्मै, लिट) आनर्च
आनर्चतुः आनचुः आनर्चिथ आनर्चथुः
आनर्च आनर्च आनर्चिव
आनर्चिम
अर्च
आर्चन्
For Private and Personal Use Only