________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आये
१४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अय (गतौ, भ्वादिगण, आत्मने, लोट्) अयताम् अयेताम्
अयन्ताम् अयस्व अयेथाम्
अयध्वम् अयै अयावहै
अयामहै अय (गतौ, भ्वादिगण, आत्मने, लङ्) आयत ___ आयेताम्
आयन्त आयथाः आयेथाम
आयध्वम्
आयावहि आयामहि अय (गतो, भ्वादिगण, आत्मने, विधिलिङ्) अयेत
अयेयाताम् अयेरन् अयेथाः
अयेयाथाम अयेध्वम् अयेय अयेवहि
अयेमहि अय (गतौ, भ्वादिगण, आत्मने, लिट्) अयाञ्चके
अयाञ्चक्रिरे अयाञ्चकृषे अयाञ्चक्राथे अयाञ्चकृढ्वे
अयाञ्चक्रे अयाञ्चकृवहे अयाञ्चकृमहे अय (गतौ, भ्वादिगण, आत्मने, लुट्) अयिता
अयितारौ अयितारः अयितासे अयितासाथे अयिताध्वे
अयिताहे अयितास्वहे अयितास्महे अय (गतो, भ्वादिगण, आत्मने, लट्)
अयिष्यते अयिष्येते अयिष्यन्ते अयिष्यसे अयिष्येथे
अयिष्यध्वे अयिष्ये
अयिष्यावहे अयिष्यामहे अय (गतौ, भ्वादिगण, आत्मने, आशीर्लिङ्)
अयिषीष्ट अयिषीयास्ताम् अयिषीरन् अयिषीष्ठाः अयिषीयास्थाम् अयिषीध्वम अयिषीय
अयिषीवहि अयिषीमहि
अयाञ्चक्राते
For Private and Personal Use Only