________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली १३ अधि-इङ् (अध्ययने । नित्यमधिपूर्वः, अदादिगण, आत्मने, लिट्)
अधिजगे अधिजगाते अधिजगिरे अधिजगिषे अधिजगाथे अधिजगिध्वे
अधिजगे . अधिजगिवहे अधिजगिमहे अधि-इङ् (अध्ययने । नित्यमधिपूर्वः, अदादिगण, आत्मने, लुट) अध्येता
अध्येतारौ अध्येतारः अध्येतासे अध्येतासाथे अध्येताध्वे
अध्येताहे अध्येतास्वहे अध्येतास्महे अधि-इङ् (अध्ययने । नित्यमधिपूर्वः, अदादिगण, आत्मने, लट्)
अध्येष्यते अध्येष्येते अध्येष्यन्ते अध्येष्यसे अध्येष्येथे अध्येष्यध्वे
अध्येष्ये अध्येष्यावहे अध्येष्यामहे अधि-इङ् (अध्ययने । नित्यमधिपूर्वः, अदादिगण, आत्मने, आशीर्लिङ्)
अध्येषीष्ट अध्येषीयास्ताम अध्येषीरन अध्येषीष्ठाः अध्येषीयास्थाम् अध्येषीध्वम्
अध्येषीय अध्येषीवहि अध्येषीमहि अधि-इङ् (अध्ययने । नित्यमधिपूर्वः, अदादिगण, आत्मने, लुङ्) अध्यैष्ट
अध्यैषाताम् अध्यैषत अध्यैष्ठाः
अध्यैषाथाम अध्यैढ़वम अध्यैषि
अध्यैष्वहि अध्यैष्महि अधि-इङ् (अध्ययने । नित्यमधिपूर्वः, अदादिगण, आत्मने, लुङ्) अध्यैष्यत
अध्यैष्येताम अध्यैष्यन्त अध्यैष्यथाः अध्यैष्येथाम अध्यैष्यध्वम् अध्यैष्ये
अध्यैष्यावहि अध्यैष्यामहि अय (गतौ, भ्वादिगण, आत्मने, लट्) अयते
अयन्ते अयसे अयेथे
अयध्वे अयावहे
अयामहे
अयेते
अये
For Private and Personal Use Only