________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्यात
अघसत अघसाम
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अद् (भक्षणे, अदादिगण, परस्मै, आशीर्लिङ्)
अद्यास्ताम् अद्यासुः अद्याः अद्यास्तम्
अद्यास्त अद्यासम् । अद्यास्व
अद्यास्म अद् (भक्षणे, अदादिगण, परस्मै, लुङ्) अघसत् अघसताम
अघसन अघसः
अघसतम अघसम्
अघसाव अद् (भक्षणे, अदादिगण, परस्मै, लुङ्) आत्स्य त्
आत्स्यताम् आत्स्य न् आत्स्यः आत्स्यतम
आत्स्यत आत्स्यम् आत्स्याव
आत्स्याम अधि-इङ् (अध्ययने । नित्यमधिपूर्वः, अदादिगण, आत्मने, लट्) अधीते
अधीयाते अधीयते अधीषे
अधीयाथे अधीध्वे अधीये अधीवहे
अधीमहे अधि-इङ् (अध्ययने । नित्यमधिपूर्वः, अदादिगण, आत्मने, लोट्)
अधीताम् अधीयाताम् अधीयताम् अधीष्व
अधीयाथाम् अधीध्वम् अध्ययै अध्ययावहै अध्ययामहै अधि-इङ् (अध्ययने । नित्यमधिपूर्वः, अदादिगण, आत्मने, लङ्)
अध्ययाताम् अध्ययत अध्यैथाः अध्ययाथाम् अध्यध्वम अध्यैयि
अध्यैवहि अध्यैमहि अधि-इङ् (अध्ययने । नित्यमधिपूर्वः, अदादिगण, आत्मने, विधिलिङ्)
अधीयीत अधीयीयाताम् अधीयीरन अधीयीथाः अधीयीयाथाम् अधीयीध्वम अधीयीय
अधीयीवहि अधीयीमहि
अध्यैत
For Private and Personal Use Only