________________
Shri Mahavir Jain Aradhana Kendra
संगणक-जनित व्यावहारिक संस्कृत धातु रूपावली
अद् (भक्षणे, अदादिगण, परस्मै, लट्)
अत्ति
अत्सि
अद्मि
अत्तः
अत्थः
अद्वः
अद् (भक्षणे, अदादिगण, परस्मै, लोट्)
अत्ताम्
अत्तु अद्धि
अत्तम्
अदानि
अदाव
अद् (भक्षणे, अदादिगण, परस्मै, लङ्)
आदत्
आदः
www.kobatirth.org
अद्यात्
अद्याः
आदम्
अद् (भक्षणे, अदादिगण, परस्मै, विधिलिङ्)
आद आदि
आद
आत्ताम्
आत्तम्
आद
अद्याम्
अद् (भक्षणे, अदादिगण, परस्मै, लिट्)
अत्ता
अत्तासि
अत्तास्मि
अद्याताम्
अद्यातम्
अद्याव
आदतुः
आदथुः
आदिव
अद् (भक्षणे, अदादिगण, परस्मै, लुट् )
अत्तारौ
अत्तास्थः
अत्तास्वः
अद् (भक्षणे, अदादिगण, परस्मै, लृट्)
अत्स्यति
अत्स्यसि
अत्स्यामि
अत्स्यतः
अत्स्यथः
अत्स्यावः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अन्ति
अत्थ
अद्मः
अदन्तु
अत्त
अदाम
आदन्
आत्त
आद्म
अद्युः
अद्यात
अद्याम
आदुः
आद
आदिम
अत्तारः
अत्तास्थ
अत्तास्मः
अत्स्यन्ति
अत्स्यथ अत्स्यामः
११