________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अर्च (पूजायाम्, भ्वादिगण, परस्मै, लुट) अर्चिता
अर्चितारौ अर्चितारः अर्चितासि
अर्चितास्थः अर्चितास्थ अर्चितास्मि अर्चितास्वः अर्चितास्मः अर्च (पूजायाम, भ्वादिगण, परस्मै, लट्)
अर्चिष्यति अर्चिष्यतः अर्चिष्यन्ति अर्चिष्यसि अर्चिष्यथः अर्चिष्यथ
अर्चिष्यामि अर्चिष्यावः अर्चिष्यामः अर्च (पूजायाम, भ्वादिगण, परस्मै, आशीर्लिङ्) । अर्ध्यात् अास्ताम् अासुः अाः
अास्तम् अस्ति अासम् अास्व अास्म अर्च (पूजायाम्, भ्वादिगण, परस्मै, लुङ्)
आर्चीत् आर्चिष्टाम् आर्चिषुः आर्ची: आर्चिष्टम
आर्चिष्ट आर्चिषम् आर्चिष्व आर्चिष्म अर्च (पूजायाम्, भ्वादिगण, परस्मै, लङ्)
आर्चिष्यत् आर्चिष्यताम् आर्चिष्यन आर्चिष्यः आर्चिष्यतम् आर्चिष्यत
आर्चिष्यम् आर्चिष्याव आचिष्याम अर्च (पूजायाम्, चुरादिगण, परस्मै, लट्)
अर्चयति अर्चयतः अर्चयन्ति अर्चयसि अर्चयथः
अर्चयथ अर्चयामि अर्चयावः अर्चयामः अर्च (पूजायाम्, चुरादिगण, परस्मै, लोट)
अर्चयतु अर्चयताम् अर्चयन्तु अर्चय अर्चयतम्
अर्चयत अर्चयाणि अर्चयाव
अर्चयाम
For Private and Personal Use Only