________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चिति (स्मृत्याम्, चुरादिगण, परस्मै, लङ्)
अचिन्तयिष्यत् अचिन्तयिष्यताम् अचिन्तयिष्यन् अचिन्तयिष्यः अचिन्तयिष्यतम् । अचिन्तयिष्यत
अचिन्तयिष्यम् अचिन्तयिष्याव अचिन्तयिष्याम चिति (स्मृत्याम, चुरादिगण, आत्मने, लट्)
चिन्तयते चिन्तयेते चिन्तयन्ते चिन्तयसे चिन्तयेथे चिन्तयध्वे चिन्तये
चिन्तयावहे चिन्तयामहे चिति (स्मृत्याम्, चुरादिगण, आत्मने, लोट्)
चिन्तयताम् चिन्तयेताम् चिन्तयन्ताम चिन्तयस्व चिन्तयेथस्व चिन्तयध्वम् चिन्तयै
चिन्तयावहै चिन्तयामहै चिति (स्मृत्याम्, चुरादिगण, आत्मने, लङ्)
अचिन्तयत अचिन्तयेताम् अचिन्तयन्त अचिन्तयथाः अचिन्तयेथाम् अचिन्तयध्वम्
अचिन्तये अचिन्तयावहि अचिन्तयामहि चिति (स्मृत्याम्, चुरादिगण, आत्मने, विधिलिङ्) चिन्तयेत
चिन्तयेयाताम् चिन्तयेरन् चिन्तयेथाः चिन्तयेयाथाम् चिन्तयेध्वम्
चिन्तयेय चिन्तयेवहि चिन्तयेमहि चिति (स्मृत्याम, चुरादिगण, आत्मने, लिट्)
चिन्तयाञ्चक्रे चिन्तयाञ्चक्राते चिन्तयाञ्चक्रिरे चिन्तयाञ्चकृषे चिन्तयाञ्चक्राथे चिन्तयाञ्यकृढ्वे
चिन्तयाञ्चक्रे चिन्तयाञ्चकृवहे चिन्तयाञ्चकमहेचिति (स्मृत्याम्, चुरादिगण, आत्मने, लुट्)
चिन्तयिता चिन्तयितारौ चिन्तयितारः चिन्तयितासे चिन्तयितासाथे चिन्तयिताध्वे चिन्तयिताहे चिन्तयितास्वहे चिन्तयितास्महे
For Private and Personal Use Only