________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चिति (स्मृत्याम्, चुरादिगण, आत्मने, लट्)
चिन्तयिष्यते चिन्तयिष्येते चिन्तयिष्यन्ते चिन्तयिष्यसे चिन्तयिष्येथे चिन्तयिष्यध्वे
चिन्तयिष्ये चिन्तयिष्यावहे चिन्तयिष्यामहे चिति (स्मृत्याम, चुरादिगण, आत्मने, आशीर्लिङ्)
चिन्तयिषीष्ट चिन्तयिषीयास्ताम् चिन्तयिषीरन् चिन्तयिषीष्ठाः चिन्तयिषीयास्था चिन्तयिषीध्वम्
चिन्तयिषीय चिन्तयिषीवहि चिन्तयिषीमहि चिति (स्मृत्याम्, चुरादिगण, आत्मने, लुङ्)
अचिचिन्तत अचिचिन्तेताम् अचिचिन्तन्त अचिचिन्तथाः अचिचिन्तेथाम अचिचिन्तध्वम अचिचिन्ते अचिचिन्तावहि
अचिचिन्तामहि चिति (स्मृत्याम्, चुरादिगण, आत्मने, लुङ्)
अचिन्तयिष्यत अचिन्तयिष्येताम् अचिन्तयिष्यन्त अचिन्तयिष्यथाः अचिन्तयिष्येथाम अचिन्तयिष्यध्वम
अचिन्तयिष्ये अचिन्तयिष्यावहि अचिन्तयिष्यामहि चिती (संज्ञाने, भ्वादिगण, परस्मै, लट्) चेतति चेततः
चेतन्ति चेतसि चेतथः
चेतथ चेतामि चेतावः
चेतामः चिती (संज्ञाने, भ्वादिगण, परस्मै, लोट्)
चेतताम् चेत
चेततम चेतानि
चेताव चिती (संज्ञाने, भ्वादिगण, परस्मै, लङ्)
अचेतत् अचेतताम् अचेतन् अचेतः
अचेततम् अचेतत अचेतम् अचेताव
अचेताम
चेततु
चेतन्तु
चेतत चेताम
For Private and Personal Use Only