________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३३
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चिति (स्मृत्याम्, चुरादिगण, परस्मै, लङ्)
अचिन्तयत् अचिन्तयताम् अचिन्तयन् अचिन्तयः अचिन्तयतम् अचिन्तयत
अचिन्तयम् अचिन्तयाव अचिन्तयाम चिति (स्मृत्याम्, चुरादिगण, परस्मै, विधिलिङ्) चिन्तयेत चिन्तयेताम्
चिन्तयेयुः चिन्तये: चिन्तयेतम् चिन्तयेत
चिन्तयेयम् चिन्तयेव चिन्तयेम चिति (स्मृत्याम्, चुरादिगण, परस्मै, लिट्) चिन्त्याञ्चकार चिन्त्याञ्चक्रतुः
चिन्त्याञ्चक्रुः चिन्त्याञ्चकर्थ चिन्त्याञ्चक्रथुः चिन्त्याञ्चक्र
चिन्त्याञ्चकार चिन्त्याञ्चकृव चिन्त्याञ्चकृम चिति (स्मृत्याम्, चुरादिगण, परस्मै, लुट्)
चिन्तयिता चिन्तयितारौ चिन्तयितारः चिन्तयितासि चिन्तयितास्थः चिन्तयितास्थ
चिन्तयितास्मि चिन्तयितास्वः चिन्तयितास्मः चिति (स्मृत्याम्, चुरादिगण, परस्मै, लट्)
चिन्तयिष्यति चिन्तयिष्यतः चिन्तयिष्यन्ति चिन्तयिष्यसि चिन्तयिष्यथः चिन्तयिष्यथ
चिन्तयिष्यामि चिन्तयिष्यावः चिन्तयिष्यामः चिति (स्मृत्याम्, चुरादिगण, परस्मै, आशीर्लिङ्) चिन्त्यात्
चिन्त्यास्ताम चिन्त्याः चिन्त्यास्तम्
चिन्त्यास्त चिन्त्यासम् चिन्त्यास्व चिन्त्यास्म चिति (स्मृत्याम्, चुरादिगण, परस्मै, लुङ्)
अचिचिन्तत् अचिचिन्तताम् अचिचिन्तन अचिचिन्तः अचिचिन्ततम् अचिचिन्तत अचिचिन्तम् अचिचिन्ताव अचिचिन्ताम
चिन्त्यासुः
For Private and Personal Use Only