________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली (चित्रीकरणे, चुरादिगण, आत्मने, लुट्)
चित्रयिता चित्रयितारौ । चित्रयितारः चित्रयितासे चित्रयितासाथे चित्रयिताध्वे
चित्रयिताहे चित्रयितास्वहे चित्रयितास्महे चित्र (चित्रीकरणे, चुरादिगण, आत्मने, लट्)
चित्रयिष्यते चित्रयिष्येते चित्रयिष्यन्ते चित्रयिष्यसे चित्रयिष्येथे चित्रयिष्यध्वे
चित्रयिष्ये चित्रयिष्यावहे चित्रयिष्यामहे चित्र (चित्रीकरणे, चुरादिगण, आत्मने, आशीर्लिङ्)
चित्रयिषीष्ट चित्रयिषीयास्ताम चित्रयिषीरन चित्रयिषीष्ठाः चित्रयिषीयास्थाम् चित्रयिषीध्वम्
चित्रयिषीय चित्रयिषीवहि चित्रयिषीमहि चित्र (चित्रीकरणे, चुरादिगण, आत्मने, लुङ्)
अचिचित्रत अचिचित्रेताम् अचिचित्रन्त अचिचित्रथाः अचिचित्रेथाम् अचिचित्रध्वम्
अचिचित्रे अचिचित्रावहि अचिचित्रामहि चित्र (चित्रीकरणे, चुरादिगण, आत्मने, लुङ्)
अचित्रयिष्यत अचित्रयिष्येताम् अचित्रयिष्यन्त अचित्रयिष्यथाः अचित्रयिष्येथाम् अचित्रयिष्यध्वम्
अचित्रयिष्ये अचित्रयिष्यावहि अचित्रयिष्यामहि चिति (स्मृत्याम्, चुरादिगण, परस्मै, लट्)
चिन्तयति चिन्तयतः चिन्तयन्ति चिन्तयसि चिन्तयथः चिन्तयथ
चिन्तयामि चिन्तयावः चिन्तयांमः चिति (स्मृत्याम्, चुरादिगण, परस्मै, लोट्)
चिन्तयताम्
चिन्तयन्तु चिन्तय चिन्तयतम्
चिन्तयत चिन्तयानि चिन्तयाव
चिन्तयाम
चिन्तयतु
For Private and Personal Use Only