________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२८
चिञ् (चयने, स्वादिगण, आत्मने, आशीर्लिङ्)
चेषीष्ट
चेषीष्ठाः चेषीय
संगणक - जनित व्यावहारिक संस्कृत धातु - रूपावली
चेषीयास्ताम् चेषीयास्थाम् चेषीवहि
चिञ् (चयने, स्वादिगण, आत्मने, लुङ्)
अचेष्ट
अचेष्ठा:
अचेषि
चिञ् (चयने, स्वादिगण, आत्मने, लृङ् )
अचेष्यत
अचेष्यथाः अचेष्ये
चेटेत्
चेटे:
चेटेयम्
अचेषाताम्
अचेषाथाम्
अचेष्वहि
अचेष्येताम्
अचेष्येथाम
अचेष्यावहि
चिट (परप्रेष्ये, भ्वादिगण, परस्मै, लट्)
चेटति
चेटतः
चेटसि
चेटथः
चेटामि
चेटावः
चिट (परप्रेष्ये, भ्वादिगण, परस्मै, लोट्)
चेटताम्
चेटतम्
चेटाव
चेटतु
चेट
चेटानि
चिट (परप्रेष्ये, भ्वादिगण, परस्मै, लङ्)
अचेटत् अचेटः
अचेटम्
चिट (परप्रेष्ये, भ्वादिगण, परस्मै, विधिलिङ्)
अचेटताम
अचेत
अचेटाव
चेटेताम्
चेम्
चेटेव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
चेषीरन्
चेदवम् महि
अचेषत
अचेदवम्
अचेष्महि
अचेष्यन्त
अचेष्यध्वम
अचेष्यामहि
चेटन्ति
चेटथ
चेटामः
चेटन्तु
चेटत
चेटाम
अचेटन
अचेत
अचेटाम
चेटेयुः
चेटेत
चेटेम