SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली चिनुते चिनषे चिन्वे चिञ् (चयने, स्वादिगण, आत्मने, लट्) चिन्वाते चिन्वाथे चिनुवहे चिञ् (चयने; स्वादिगण, आत्मने, लोट्) चिनुताम् चिनुष्व चिनवै www.kobatirth.org चिच्ये चिच्यिषे चिच्ये - चिञ् (चयने, स्वादिगण, आत्मने, लङ्) अचिनुत अचिनथाः अचिन्वि अचिन्वाताम् अचिन्वाथाम् अचिव चिञ् (चयने, स्वादिगण, आत्मने, विधिलिङ्) चिन्वीत चिन्वीथाः चिन्वीय चेता चेतासे चेताहे चिन्वाताम् चिन्वाथाम् चिनवावहै चिञ् (चयने, स्वादिगण, आत्मने, लिट् ) चिच्याते चिच्याथे चिच्यिवहे चेष्यते चेष्यसे चेष्ये चिन्वीयाताम् चिन्वीयाथाम् चिन्वीवहि चिञ् (चयने, स्वादिगण, आत्मने, लुट् ) चेतारौ चेतासाथे चेतास्वहे चिञ् (चयने, स्वादिगण, आत्मने, लट्) चेष्येते चेष्येथे चेष्यावहे Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only चिन्वते चिनुध्वे चिनुमहे चिन्वताम् चिनुध्वम् चिनवामहै अचिन्वत अचिनुध्वम् अचि चिन्वीरन चिन्वीध्वम् चिन्वीमहि चिच्यिरे चिच्यिध्वे चिच्यिमहे चेतारः चेताध्वे चेतास्महे चेष्यन्ते चेष्यध्वे चेष्यामहे २२७
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy