________________
Shri Mahavir Jain Aradhana Kendra
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
चिनुते चिनषे चिन्वे
चिञ् (चयने, स्वादिगण, आत्मने, लट्)
चिन्वाते
चिन्वाथे
चिनुवहे
चिञ् (चयने; स्वादिगण, आत्मने, लोट्)
चिनुताम् चिनुष्व चिनवै
www.kobatirth.org
चिच्ये
चिच्यिषे चिच्ये
-
चिञ् (चयने, स्वादिगण, आत्मने, लङ्)
अचिनुत अचिनथाः अचिन्वि
अचिन्वाताम् अचिन्वाथाम् अचिव
चिञ् (चयने, स्वादिगण, आत्मने, विधिलिङ्)
चिन्वीत
चिन्वीथाः चिन्वीय
चेता
चेतासे
चेताहे
चिन्वाताम्
चिन्वाथाम्
चिनवावहै
चिञ् (चयने, स्वादिगण, आत्मने, लिट् )
चिच्याते
चिच्याथे
चिच्यिवहे
चेष्यते
चेष्यसे
चेष्ये
चिन्वीयाताम् चिन्वीयाथाम्
चिन्वीवहि
चिञ् (चयने, स्वादिगण, आत्मने, लुट् )
चेतारौ
चेतासाथे
चेतास्वहे
चिञ् (चयने, स्वादिगण, आत्मने, लट्)
चेष्येते
चेष्येथे
चेष्यावहे
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
चिन्वते
चिनुध्वे
चिनुमहे
चिन्वताम्
चिनुध्वम्
चिनवामहै
अचिन्वत अचिनुध्वम्
अचि
चिन्वीरन
चिन्वीध्वम्
चिन्वीमहि
चिच्यिरे
चिच्यिध्वे
चिच्यिमहे
चेतारः
चेताध्वे
चेतास्महे
चेष्यन्ते
चेष्यध्वे
चेष्यामहे
२२७