________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६ ___ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चिञ् (चयने, स्वादिगण, परस्मै, विधिलिङ्)
चिनुयात् चिनुयाताम् चिनुयुः चिनुयाः चिनुयातम्
चिनयात चिनुयाम् चिनुयाव
चिनुयाम चिञ् (चयने, स्वादिगण, परस्मै, लिट्) चिचाय चिच्यतुः
चिच्युः चिचयिथ चिच्यथुः
चिच्य चिचाय चिच्यिव
चिच्यिम चिञ् (चयने, स्वादिगण, परस्मै, लुट्) चेता चेतारौ
चेतारः चेतासि चेतास्थः
चेतास्थ चेतास्मि चेतास्वः
चेतास्मः चिञ् (चयने, स्वादिगण, परस्मै, लट्) चेष्यति चेष्यतः
चेष्यन्ति चेष्यसि चेष्यथः
चेष्यथ चेष्यामि चेष्यावः
चेष्यामः चिञ् (चयने, स्वादिगण, परस्मै, आशीर्लिङ्)
चीयात् चीयास्ताम् चीयाः चीयास्तम्
चीयास्त चीयासम् चीयास्व
चीयास्म चिञ् (चयने, स्वादिगण, परस्मै, लुङ्)
अचैषीत् अचैष्टाम् अचैषुः अचैषीः
अचैष्टम् अचैषम् अचैष्व
अचैष्म चिञ् (चयने, स्वादिगण, परस्मै, लुङ्)
अचेष्यत् अचेष्यताम् अचेष्यन अचेष्यः
अचेष्यतम् अचेष्यम् अचेष्याव
अचेष्याम
चीयासुः
अचैष्ट
अचेष्यत
For Private and Personal Use Only