________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चेष्ट (चेष्टायाम्, भ्वादिगण, आत्मने, लट्)
चेष्टिष्यते चेष्टिष्येते चेष्टिष्यन्ते चेष्टिष्यसे चेष्टिष्येथे चेष्टिष्यध्वे चेष्टिष्ये
चेष्टिष्यावहे चेष्टिष्यामहे चेष्ट (चेष्टायाम्, भ्वादिगण, आत्मने, आशीर्लिङ्)
चेष्टिषीष्ट चेष्टिषीयास्ताम् चेष्टिषीरन चेष्टिषीष्ठाः चेष्टिषीयास्थाम् चेष्टिषीध्वम्
चेष्टिषीय चेष्टिषीवहि चेष्टिषीमहि चेष्ट (चेष्टायाम्, भ्वादिगण, आत्मने, लुङ्)
अचेष्टिष्ट अचेष्टिषाताम् अचेष्टिषत अचेष्टिष्ठाः अचेष्टिषाथाम अचेष्टिध्वम्
अचेष्टिषि अचेष्टिष्वहि अचेष्टिष्महि चेष्ट (चेष्टायाम्, भ्वादिगण, आत्मने, लुङ्)
अचेष्टिष्यत अचेष्टिष्येताम् अचेष्टिष्यन्त अचेष्टिष्यथाः अचेष्टिष्येथाम् अचेष्टिष्यध्वम्
अचेष्टिष्ये अचेष्टिष्यावहि अचेष्टिष्यामहि चिञ् (चयने, स्वादिगण, परस्मै, लट्)
चिनोति चिनुतः चिन्वन्ति चिनोषि
चिनुथः चिनुथ चिनोमि चिनुवः
चिनुमः चिञ् (चयने, स्वादिगण, परस्मै, लोट्) चिनोतु चिनुताम्
चिन्वन्तु चिनु चिनुतम्
चिन्त चिनवानि चिनवाव
चिनवाम चिञ् (चयने, स्वादिगण, परस्मै, लङ्)
अचिनोत अचिनुताम् अचिन्वन् अचिनोः
अचिनुत अचिनवम् अचिनुव अचिनुम
अचिनुतम्
For Private and Personal Use Only