________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२९
चिचिटथुः
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चिट (परप्रेष्ये, भ्वादिगण, परस्मै, लिट्) चिचेट चिचिटतुः
चिचिटुः चिचिटिथ
चिचिट चिचेट चिचिटिव
चिचिटिम चिट (परप्रेष्ये, भ्वादिगण, परस्मै, लुट्) चेटिता चेटितारौ
चेटितारः चेटितासि
चेटितास्थः चेटितास्थ चेटितास्मि चेटितास्वः चेटितास्मः चिट (परप्रेष्ये, भ्वादिगण, परस्मै, लट्)
चेटिष्यति चेटिष्यतः चेटिष्यन्ति चेटिष्यसि
चेटिष्यथः चेटिष्यथ चेटिष्यामि चेटिष्यावः
चेटिष्यामः चिट (परप्रेष्ये, भ्वादिगण, परस्मै, आशीर्लिङ्) चेट्यात् चेट्यास्ताम्
चेट्यासुः चेट्याः चेट्यास्तम्
चेट्यास्त चेट्यासम् चेट्यास्व
चेट्यास्म चिट (परप्रेष्ये, भ्वादिगण, परस्मै, लुङ्)
अचेटीत अचेटिष्टाम् अचेटिषुः अचेटीः
अचेटितम् अचेटित अचेटिम्
अचेटिष्व अचेटिष्म चिट (परप्रेष्ये, भ्वादिगण, परस्मै, लङ्)
अचेटिष्यत् अचेटिष्यताम् अचेटिष्यन् अचेटिष्यः अचेटिष्यतम् अचेटिष्यत
अचेटिष्यम् अचेटिष्याव अचेटिष्याम चित्र (चित्रीकरणे, चुरादिगण, परस्मै, लट्)
चित्रयति चित्रयतः चित्रयन्ति चित्रयसि चित्रयथः
चित्रयथ चित्रयामि
चित्रयावः चित्रयामः
For Private and Personal Use Only