________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली २०९ चुद (संचोदने, चुरादिगण, आत्मने, लिट्)
चोदयाञ्चक्रे चोदयाञ्चक्राते चोदयाञ्चक्रिरे चोदयाञ्चकृषे चोदयाञ्चक्राथे चोदयाञ्चकृढ्वे
चोदयाञ्चक्रे चोदयाञ्चकृवहे चोदयाञ्चकृमहे चुद (संचोदने, चुरादिगण, आत्मने, लुट्)
चोदयिता चोदयितारौ चोदयितारः चोदयितासे चोदयितासाथे चोदयिताध्वे
चोदयिताहे चोदयितास्वहे चोदयितास्महे चुद (संचोदने, चुरादिगण, आत्मने, लुट्) ।
चोदयिष्यते चोदयिष्येते चोदयिष्यन्ते चोदयिष्यसे चोदयिष्येथे चोदयिष्यध्वे
चोदयिष्ये चोदयिष्यावहे चोदयिष्यामहे चुद (संचोदने, चुरादिगण, आत्मने, आशीर्लिङ्)
चोदयिषीष्ट चोदयिषीयास्ताम् चोदयिषीरन् चोदयिषीष्ठाः चोदयिषीयास्थाम् चोदयिषीध्वम्
चोदयिषीय चोदयिषीवहि चोदयिषीमहि चुद (संचोदने, चुरादिगण, आत्मने, लुङ्)
अचूचुदत अचूचुदेताम् अचूचुदन्त अचूचुदथाः अचूचुदेथाम् अचूचुदध्वम्
अचूचुदे अचूचुदावहि अचूचुदामहि चुद (संचोदने, चुरादिगण, आत्मने, लुङ्)
अचोदयिष्यत अचोदयिष्येताम् अचोदयिष्यन्त अचोदयिष्यथाः अचोदयिष्येथाम अचोदयिष्यध्वम्
अचोदयिष्ये अचोदयिष्यावहिं। अचोदयिष्यामहि चदि (आह्लादे, भ्वादिगण, परस्मै, लट्) चन्दति चन्दतः
चन्दन्ति चन्दसि चन्दथः
चन्दथ चन्दामि चन्दावः
चन्दामः
For Private and Personal Use Only