________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चोद्यासुः
२०८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चुद (संचोदने, चुरादिगण, परस्मै, आशीर्लिङ्)
चोद्यात् चोद्यास्ताम् चोद्याः चोद्यास्तम
चोद्यास्त चोद्यासम् . चोद्यास्व
चोद्यास्म चुद (संचोदने, चुरादिगण, परस्मै, लुङ्)
अचूचुदत् अचूचुदताम् अचूचुदन अचूचुदः अचूचुदतम्
अचूचुदत अचूचुदम् अचूचुदाव अचूचुदाम चुद (संचोदने, चुरादिगण, परस्मै, लुङ्)
अचोदयिष्यत् अचोदयिष्यताम् अचोदयिष्यन् अचोदयिष्यः अचोदयिष्यतम् अचोदयिष्यत
अचोदयिष्यम् अचोदयिष्याव अचोदयिष्याम चुद (संचोदने, चुरादिगण, आत्मने, लट्) चोदयते चोदयेते
चोदयन्ते चोदयसे चोदयेथे चोदयध्वे चोदये
चोदयावहे चोदयामहे चुद (संचोदने, चुरादिगण, आत्मने, लोट)
चोदयताम् चोदयेताम् चोदयस्व चोदयेथाम् चोदयध्वम्
चोदयै चोदयावहै चोदयामहै चुद (संचोदने, चुरादिगण, आत्मने, लङ्)
अचोदयत अचोदयेताम् अचोदयन्त अचोदयथाः अचोदयेथाम् अचोदयध्वम् अचोदये
अचोदयावहि अचोदयामहि चुद (संचोदने, चुरादिगण, आत्मने, विधिलिङ्)
चोदयेत चोदयेयाताम् चोदयेरन् चोदयेथाः चोदयेयाथाम् चोदयेध्वम् चोदयेय
चोदयेवहि चोदयेमहि
चोदयन्ताम्
For Private and Personal Use Only