________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
चोदयन्तु
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चुद (संचोदने, चुरादिगण, परस्मै, लट्)
चोदयति चोदयतः चोदयन्ति चोदयसि चोदयथः
चोदयथ चोदयामि चोदयावः
चोदयामः चुद (संचोदने, चुरादिगण, परस्मै, लोट)
चोदयतु चोदयताम् चोदय चोदयतम्
चोदयत चोदयानि चोदयाव
चोदयाम चुद (संचोदने, चुरादिगण, परस्मै, लङ्) अचोदयत अचोदयताम्
अचोदयन् अचोदयः अचोदयतम्
अचोदयत अचोदयम् अचोदयाव अचोदयाम चुद (संचोदने, चुरादिगण, परस्मै, विधिलिङ्)
चोदयेत् चोदयेताम् चोदयेयुः चोदयेः
चोदयेतम् चोदयेत चोदयेयम् चोदयेव
चोदयेम चुद (संचोदने, चुरादिगण, परस्मै, लिट्)
चोदयाञ्चकार चोदयाञ्चक्रतुः चोदयाञ्चचक्रुः चोदयाञ्चकर्थ चोदयाञ्चक्रथुः चोदयाञ्चक्र
चोदयाञ्चकार चोदयाञ्चकृव चोदयाञ्चकृम चुद (संचोदने, चुरादिगण, परस्मै, लुट्)
चोदयिता चोदयितारौ चोदयितारः चोदयितासि चोदयितास्थः चोदयितास्थ
चोदयितास्मि चोदयितास्वः चोदयितास्मः चुद (संचोदने, चुरादिगण, परस्मै, लट्)
चोदयिष्यति चोदयिष्यतः चोदयिष्यन्ति चोदयिष्यसि चोदयिष्यथः चोदयिष्यथ चोदयिष्यामि चोदयिष्यावः चोदयिष्यामः
For Private and Personal Use Only